Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

परमात्मन्

परमात्मन् /paramātman/ (/parama + ātman/) m. высший дух, мировая душа

существительное, м.р.

sg.du.pl.
Nom.paramātmāparamātmānauparamātmānaḥ
Gen.paramātmanaḥparamātmanoḥparamātmanām
Dat.paramātmaneparamātmabhyāmparamātmabhyaḥ
Instr.paramātmanāparamātmabhyāmparamātmabhiḥ
Acc.paramātmānamparamātmānauparamātmanaḥ
Abl.paramātmanaḥparamātmabhyāmparamātmabhyaḥ
Loc.paramātmaniparamātmanoḥparamātmasu
Voc.paramātmanparamātmānauparamātmānaḥ



Monier-Williams Sanskrit-English Dictionary
---

  परमात्मन् [ paramātman ] [ paramātman ] m. all the heart (only instr. = [ parameṇa cetasā ] , col.1) Lit. MBh.

   the Supreme Spirit Lit. Up. Lit. Mn. Lit. MBh. ( cf. Lit. RTL. 37) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,