Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धार्म

धार्म /dhārma/
1) законный
2) принадлежащий Дхарме ; см. धर्म 10)

Adj., m./n./f.

m.sg.du.pl.
Nom.dhārmaḥdhārmaudhārmāḥ
Gen.dhārmasyadhārmayoḥdhārmāṇām
Dat.dhārmāyadhārmābhyāmdhārmebhyaḥ
Instr.dhārmeṇadhārmābhyāmdhārmaiḥ
Acc.dhārmamdhārmaudhārmān
Abl.dhārmātdhārmābhyāmdhārmebhyaḥ
Loc.dhārmedhārmayoḥdhārmeṣu
Voc.dhārmadhārmaudhārmāḥ


f.sg.du.pl.
Nom.dhārmīdhārmyaudhārmyaḥ
Gen.dhārmyāḥdhārmyoḥdhārmīṇām
Dat.dhārmyaidhārmībhyāmdhārmībhyaḥ
Instr.dhārmyādhārmībhyāmdhārmībhiḥ
Acc.dhārmīmdhārmyaudhārmīḥ
Abl.dhārmyāḥdhārmībhyāmdhārmībhyaḥ
Loc.dhārmyāmdhārmyoḥdhārmīṣu
Voc.dhārmidhārmyaudhārmyaḥ


n.sg.du.pl.
Nom.dhārmamdhārmedhārmāṇi
Gen.dhārmasyadhārmayoḥdhārmāṇām
Dat.dhārmāyadhārmābhyāmdhārmebhyaḥ
Instr.dhārmeṇadhārmābhyāmdhārmaiḥ
Acc.dhārmamdhārmedhārmāṇi
Abl.dhārmātdhārmābhyāmdhārmebhyaḥ
Loc.dhārmedhārmayoḥdhārmeṣu
Voc.dhārmadhārmedhārmāṇi





Monier-Williams Sanskrit-English Dictionary
---

धार्म [ dhārma ] [ dhārmá ]1 m. f. n. ( fr. [ dharma ] ) relating to justice or virtue Lit. ŚBr.

belonging to Dharma (god of justice) Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,