Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नितोशन

नितोशन /nitośana/
1.
1) капающий
2) жертвующий
2. m. жертвователь

Adj., m./n./f.

m.sg.du.pl.
Nom.nitośanaḥnitośanaunitośanāḥ
Gen.nitośanasyanitośanayoḥnitośanānām
Dat.nitośanāyanitośanābhyāmnitośanebhyaḥ
Instr.nitośanenanitośanābhyāmnitośanaiḥ
Acc.nitośanamnitośanaunitośanān
Abl.nitośanātnitośanābhyāmnitośanebhyaḥ
Loc.nitośanenitośanayoḥnitośaneṣu
Voc.nitośananitośanaunitośanāḥ


f.sg.du.pl.
Nom.nitośanānitośanenitośanāḥ
Gen.nitośanāyāḥnitośanayoḥnitośanānām
Dat.nitośanāyainitośanābhyāmnitośanābhyaḥ
Instr.nitośanayānitośanābhyāmnitośanābhiḥ
Acc.nitośanāmnitośanenitośanāḥ
Abl.nitośanāyāḥnitośanābhyāmnitośanābhyaḥ
Loc.nitośanāyāmnitośanayoḥnitośanāsu
Voc.nitośanenitośanenitośanāḥ


n.sg.du.pl.
Nom.nitośanamnitośanenitośanāni
Gen.nitośanasyanitośanayoḥnitośanānām
Dat.nitośanāyanitośanābhyāmnitośanebhyaḥ
Instr.nitośanenanitośanābhyāmnitośanaiḥ
Acc.nitośanamnitośanenitośanāni
Abl.nitośanātnitośanābhyāmnitośanebhyaḥ
Loc.nitośanenitośanayoḥnitośaneṣu
Voc.nitośananitośanenitośanāni





Monier-Williams Sanskrit-English Dictionary

---

  नितोशन [ nitośana ] [ ni-tóśana ] m. f. n. sprinkling , distributing , granter of (gen.) Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,