Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रण्वित

रण्वित /raṇvita/ бодрый

Adj., m./n./f.

m.sg.du.pl.
Nom.raṇvitaḥraṇvitauraṇvitāḥ
Gen.raṇvitasyaraṇvitayoḥraṇvitānām
Dat.raṇvitāyaraṇvitābhyāmraṇvitebhyaḥ
Instr.raṇvitenaraṇvitābhyāmraṇvitaiḥ
Acc.raṇvitamraṇvitauraṇvitān
Abl.raṇvitātraṇvitābhyāmraṇvitebhyaḥ
Loc.raṇviteraṇvitayoḥraṇviteṣu
Voc.raṇvitaraṇvitauraṇvitāḥ


f.sg.du.pl.
Nom.raṇvitāraṇviteraṇvitāḥ
Gen.raṇvitāyāḥraṇvitayoḥraṇvitānām
Dat.raṇvitāyairaṇvitābhyāmraṇvitābhyaḥ
Instr.raṇvitayāraṇvitābhyāmraṇvitābhiḥ
Acc.raṇvitāmraṇviteraṇvitāḥ
Abl.raṇvitāyāḥraṇvitābhyāmraṇvitābhyaḥ
Loc.raṇvitāyāmraṇvitayoḥraṇvitāsu
Voc.raṇviteraṇviteraṇvitāḥ


n.sg.du.pl.
Nom.raṇvitamraṇviteraṇvitāni
Gen.raṇvitasyaraṇvitayoḥraṇvitānām
Dat.raṇvitāyaraṇvitābhyāmraṇvitebhyaḥ
Instr.raṇvitenaraṇvitābhyāmraṇvitaiḥ
Acc.raṇvitamraṇviteraṇvitāni
Abl.raṇvitātraṇvitābhyāmraṇvitebhyaḥ
Loc.raṇviteraṇvitayoḥraṇviteṣu
Voc.raṇvitaraṇviteraṇvitāni





Monier-Williams Sanskrit-English Dictionary
---

 रण्वित [ raṇvita ] [ raṇvitá ] m. f. n. joyous , gay Lit. RV. ii,3 , 6 ( only f. du. [ raṇvite ] Lit. Sāy. = [ śabdite ] , [ stute ] , or [ paras-paraṃ ] [ gacchantyau ] ; cf. √ [ raṇv ] ) . ( 864,1 )


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,