Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभिगमन

अभिगमन /abhigamana/ n. см. अभिगम

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.abhigamanamabhigamaneabhigamanāni
Gen.abhigamanasyaabhigamanayoḥabhigamanānām
Dat.abhigamanāyaabhigamanābhyāmabhigamanebhyaḥ
Instr.abhigamanenaabhigamanābhyāmabhigamanaiḥ
Acc.abhigamanamabhigamaneabhigamanāni
Abl.abhigamanātabhigamanābhyāmabhigamanebhyaḥ
Loc.abhigamaneabhigamanayoḥabhigamaneṣu
Voc.abhigamanaabhigamaneabhigamanāni



Monier-Williams Sanskrit-English Dictionary

 अभिगमन [ abhigamana ] [ abhi-gamana ] n. = [ abhi-gama ]

  the act of cleansing and smearing with cow-dung the way leading to the image of the deity (one of the five parts of the [ upāsana ] with the Rāmānujas) Lit. Sarvad.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,