Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्वैपायन

द्वैपायन /dvaipāyana/
1. m.
1) см. द्वैप्य 2;
2) nom. pr. Рождённый на острове — эпитет Вьясы; см. व्यास 5)
2. относящийся к Двайпаяне (т.е. к Вьясе)

существительное, м.р.

sg.du.pl.
Nom.dvaipāyanaḥdvaipāyanaudvaipāyanāḥ
Gen.dvaipāyanasyadvaipāyanayoḥdvaipāyanānām
Dat.dvaipāyanāyadvaipāyanābhyāmdvaipāyanebhyaḥ
Instr.dvaipāyanenadvaipāyanābhyāmdvaipāyanaiḥ
Acc.dvaipāyanamdvaipāyanaudvaipāyanān
Abl.dvaipāyanātdvaipāyanābhyāmdvaipāyanebhyaḥ
Loc.dvaipāyanedvaipāyanayoḥdvaipāyaneṣu
Voc.dvaipāyanadvaipāyanaudvaipāyanāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.dvaipāyanaḥdvaipāyanaudvaipāyanāḥ
Gen.dvaipāyanasyadvaipāyanayoḥdvaipāyanānām
Dat.dvaipāyanāyadvaipāyanābhyāmdvaipāyanebhyaḥ
Instr.dvaipāyanenadvaipāyanābhyāmdvaipāyanaiḥ
Acc.dvaipāyanamdvaipāyanaudvaipāyanān
Abl.dvaipāyanātdvaipāyanābhyāmdvaipāyanebhyaḥ
Loc.dvaipāyanedvaipāyanayoḥdvaipāyaneṣu
Voc.dvaipāyanadvaipāyanaudvaipāyanāḥ


f.sg.du.pl.
Nom.dvaipāyanīdvaipāyanyaudvaipāyanyaḥ
Gen.dvaipāyanyāḥdvaipāyanyoḥdvaipāyanīnām
Dat.dvaipāyanyaidvaipāyanībhyāmdvaipāyanībhyaḥ
Instr.dvaipāyanyādvaipāyanībhyāmdvaipāyanībhiḥ
Acc.dvaipāyanīmdvaipāyanyaudvaipāyanīḥ
Abl.dvaipāyanyāḥdvaipāyanībhyāmdvaipāyanībhyaḥ
Loc.dvaipāyanyāmdvaipāyanyoḥdvaipāyanīṣu
Voc.dvaipāyanidvaipāyanyaudvaipāyanyaḥ


n.sg.du.pl.
Nom.dvaipāyanamdvaipāyanedvaipāyanāni
Gen.dvaipāyanasyadvaipāyanayoḥdvaipāyanānām
Dat.dvaipāyanāyadvaipāyanābhyāmdvaipāyanebhyaḥ
Instr.dvaipāyanenadvaipāyanābhyāmdvaipāyanaiḥ
Acc.dvaipāyanamdvaipāyanedvaipāyanāni
Abl.dvaipāyanātdvaipāyanābhyāmdvaipāyanebhyaḥ
Loc.dvaipāyanedvaipāyanayoḥdvaipāyaneṣu
Voc.dvaipāyanadvaipāyanedvaipāyanāni





Monier-Williams Sanskrit-English Dictionary
---

 द्वैपायन [ dvaipāyana ] [ dvaipāyana ] m. ( Lit. Pāṇ. 4-1 , 99) " island-born " , N. of Vyāsa (author or compiler of the Vedas and Purāṇas , the place of his nativity being a small island in the Ganges) Lit. MBh. Lit. Hariv.

  [ dvaipāyana ] m. f. n. relating to Dvaipāyana Lit. MBh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,