Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुनिष्क

सुनिष्क /su-niṣka/ bah. носящий изящное украшение на шее

Adj., m./n./f.

m.sg.du.pl.
Nom.suniṣkaḥsuniṣkausuniṣkāḥ
Gen.suniṣkasyasuniṣkayoḥsuniṣkāṇām
Dat.suniṣkāyasuniṣkābhyāmsuniṣkebhyaḥ
Instr.suniṣkeṇasuniṣkābhyāmsuniṣkaiḥ
Acc.suniṣkamsuniṣkausuniṣkān
Abl.suniṣkātsuniṣkābhyāmsuniṣkebhyaḥ
Loc.suniṣkesuniṣkayoḥsuniṣkeṣu
Voc.suniṣkasuniṣkausuniṣkāḥ


f.sg.du.pl.
Nom.suniṣkāsuniṣkesuniṣkāḥ
Gen.suniṣkāyāḥsuniṣkayoḥsuniṣkāṇām
Dat.suniṣkāyaisuniṣkābhyāmsuniṣkābhyaḥ
Instr.suniṣkayāsuniṣkābhyāmsuniṣkābhiḥ
Acc.suniṣkāmsuniṣkesuniṣkāḥ
Abl.suniṣkāyāḥsuniṣkābhyāmsuniṣkābhyaḥ
Loc.suniṣkāyāmsuniṣkayoḥsuniṣkāsu
Voc.suniṣkesuniṣkesuniṣkāḥ


n.sg.du.pl.
Nom.suniṣkamsuniṣkesuniṣkāṇi
Gen.suniṣkasyasuniṣkayoḥsuniṣkāṇām
Dat.suniṣkāyasuniṣkābhyāmsuniṣkebhyaḥ
Instr.suniṣkeṇasuniṣkābhyāmsuniṣkaiḥ
Acc.suniṣkamsuniṣkesuniṣkāṇi
Abl.suniṣkātsuniṣkābhyāmsuniṣkebhyaḥ
Loc.suniṣkesuniṣkayoḥsuniṣkeṣu
Voc.suniṣkasuniṣkesuniṣkāṇi





Monier-Williams Sanskrit-English Dictionary

---

  सुनिष्क [ suniṣka ] [ su-niṣká ] m. f. n. having beautiful ornaments Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,