Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवस्थान

अवस्थान /avasthāna/ n.
1) выступление
2) положение
3) пребывание

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.avasthānamavasthāneavasthānāni
Gen.avasthānasyaavasthānayoḥavasthānānām
Dat.avasthānāyaavasthānābhyāmavasthānebhyaḥ
Instr.avasthānenaavasthānābhyāmavasthānaiḥ
Acc.avasthānamavasthāneavasthānāni
Abl.avasthānātavasthānābhyāmavasthānebhyaḥ
Loc.avasthāneavasthānayoḥavasthāneṣu
Voc.avasthānaavasthāneavasthānāni



Monier-Williams Sanskrit-English Dictionary

 अवस्थान [ avasthāna ] [ ava-sthāna ] n. standing , taking up one's place Lit. R. v , 5 , 18

  situation , condition Lit. Pañcat. Lit. Hit.

  residing , abiding , dwelling Lit. Vedāntas. Lit. Sāh.

  stability Lit. Rājat. ( cf. [ an-av ] .)







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,