Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अत्याहित

अत्याहित /atyāhita/ n. большое бедствие, несчастье

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.atyāhitamatyāhiteatyāhitāni
Gen.atyāhitasyaatyāhitayoḥatyāhitānām
Dat.atyāhitāyaatyāhitābhyāmatyāhitebhyaḥ
Instr.atyāhitenaatyāhitābhyāmatyāhitaiḥ
Acc.atyāhitamatyāhiteatyāhitāni
Abl.atyāhitātatyāhitābhyāmatyāhitebhyaḥ
Loc.atyāhiteatyāhitayoḥatyāhiteṣu
Voc.atyāhitaatyāhiteatyāhitāni



Monier-Williams Sanskrit-English Dictionary

  अत्याहित [ atyāhita ] [ aty-āhita ] n. great calamity

   great danger

   facing great danger

   a daring action.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,