Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महारव

महारव /mahā-rava/
1. m. громкий крик; рёв
2. bah.
1) громко звучащий
2) громко кричащий

существительное, м.р.

sg.du.pl.
Nom.mahāravaḥmahāravaumahāravāḥ
Gen.mahāravasyamahāravayoḥmahāravāṇām
Dat.mahāravāyamahāravābhyāmmahāravebhyaḥ
Instr.mahāraveṇamahāravābhyāmmahāravaiḥ
Acc.mahāravammahāravaumahāravān
Abl.mahāravātmahāravābhyāmmahāravebhyaḥ
Loc.mahāravemahāravayoḥmahāraveṣu
Voc.mahāravamahāravaumahāravāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.mahāravaḥmahāravaumahāravāḥ
Gen.mahāravasyamahāravayoḥmahāravāṇām
Dat.mahāravāyamahāravābhyāmmahāravebhyaḥ
Instr.mahāraveṇamahāravābhyāmmahāravaiḥ
Acc.mahāravammahāravaumahāravān
Abl.mahāravātmahāravābhyāmmahāravebhyaḥ
Loc.mahāravemahāravayoḥmahāraveṣu
Voc.mahāravamahāravaumahāravāḥ


f.sg.du.pl.
Nom.mahāravāmahāravemahāravāḥ
Gen.mahāravāyāḥmahāravayoḥmahāravāṇām
Dat.mahāravāyaimahāravābhyāmmahāravābhyaḥ
Instr.mahāravayāmahāravābhyāmmahāravābhiḥ
Acc.mahāravāmmahāravemahāravāḥ
Abl.mahāravāyāḥmahāravābhyāmmahāravābhyaḥ
Loc.mahāravāyāmmahāravayoḥmahāravāsu
Voc.mahāravemahāravemahāravāḥ


n.sg.du.pl.
Nom.mahāravammahāravemahāravāṇi
Gen.mahāravasyamahāravayoḥmahāravāṇām
Dat.mahāravāyamahāravābhyāmmahāravebhyaḥ
Instr.mahāraveṇamahāravābhyāmmahāravaiḥ
Acc.mahāravammahāravemahāravāṇi
Abl.mahāravātmahāravābhyāmmahāravebhyaḥ
Loc.mahāravemahāravayoḥmahāraveṣu
Voc.mahāravamahāravemahāravāṇi





Monier-Williams Sanskrit-English Dictionary
---

  महारव [ mahārava ] [ mahā́-rava ] m. f. n. loud-sounding , uttering loud cries Lit. MBh. Lit. Hariv. Lit. MārkP.

   [ mahārava ] m. loud cries or roarings Lit. Hit.

   a frog Lit. L.

   N. of a Daitya Lit. Hariv. (v.l. [ -bala ] )

   of a man Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,