Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रूपवन्त्

रूपवन्त् /rūpavant/
1) красивый, прекрасный
2) воплощённый (—о)

Adj., m./n./f.

m.sg.du.pl.
Nom.rūpavānrūpavantaurūpavantaḥ
Gen.rūpavataḥrūpavatoḥrūpavatām
Dat.rūpavaterūpavadbhyāmrūpavadbhyaḥ
Instr.rūpavatārūpavadbhyāmrūpavadbhiḥ
Acc.rūpavantamrūpavantaurūpavataḥ
Abl.rūpavataḥrūpavadbhyāmrūpavadbhyaḥ
Loc.rūpavatirūpavatoḥrūpavatsu
Voc.rūpavanrūpavantaurūpavantaḥ


f.sg.du.pl.
Nom.rūpavatārūpavaterūpavatāḥ
Gen.rūpavatāyāḥrūpavatayoḥrūpavatānām
Dat.rūpavatāyairūpavatābhyāmrūpavatābhyaḥ
Instr.rūpavatayārūpavatābhyāmrūpavatābhiḥ
Acc.rūpavatāmrūpavaterūpavatāḥ
Abl.rūpavatāyāḥrūpavatābhyāmrūpavatābhyaḥ
Loc.rūpavatāyāmrūpavatayoḥrūpavatāsu
Voc.rūpavaterūpavaterūpavatāḥ


n.sg.du.pl.
Nom.rūpavatrūpavantī, rūpavatīrūpavanti
Gen.rūpavataḥrūpavatoḥrūpavatām
Dat.rūpavaterūpavadbhyāmrūpavadbhyaḥ
Instr.rūpavatārūpavadbhyāmrūpavadbhiḥ
Acc.rūpavatrūpavantī, rūpavatīrūpavanti
Abl.rūpavataḥrūpavadbhyāmrūpavadbhyaḥ
Loc.rūpavatirūpavatoḥrūpavatsu
Voc.rūpavatrūpavantī, rūpavatīrūpavanti





Monier-Williams Sanskrit-English Dictionary

  रूपवत् [ rūpavat ] [ rūpá-vat ] m. f. n. having form or colour , formed , embodied , corporeal Lit. R. Lit. BhP. Lit. Kathās.

   having a beautiful form or colour , handsomely formed , handsome , beautiful superl. [ -tama ] ) Lit. PārGṛ. Lit. MBh. Lit. Nir.

   having the form or appearance of (ifc.) Lit. MBh. Lit. MārkP.

   [ rūpavatī f. a handsome woman (N. of various women) Lit. Buddh. Lit. Kathās.

   of a river Lit. BhP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,