Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विपाप

विपाप /vipāpa/ безупречный, безгрешный

Adj., m./n./f.

m.sg.du.pl.
Nom.vipāpaḥvipāpauvipāpāḥ
Gen.vipāpasyavipāpayoḥvipāpānām
Dat.vipāpāyavipāpābhyāmvipāpebhyaḥ
Instr.vipāpenavipāpābhyāmvipāpaiḥ
Acc.vipāpamvipāpauvipāpān
Abl.vipāpātvipāpābhyāmvipāpebhyaḥ
Loc.vipāpevipāpayoḥvipāpeṣu
Voc.vipāpavipāpauvipāpāḥ


f.sg.du.pl.
Nom.vipāpāvipāpevipāpāḥ
Gen.vipāpāyāḥvipāpayoḥvipāpānām
Dat.vipāpāyaivipāpābhyāmvipāpābhyaḥ
Instr.vipāpayāvipāpābhyāmvipāpābhiḥ
Acc.vipāpāmvipāpevipāpāḥ
Abl.vipāpāyāḥvipāpābhyāmvipāpābhyaḥ
Loc.vipāpāyāmvipāpayoḥvipāpāsu
Voc.vipāpevipāpevipāpāḥ


n.sg.du.pl.
Nom.vipāpamvipāpevipāpāni
Gen.vipāpasyavipāpayoḥvipāpānām
Dat.vipāpāyavipāpābhyāmvipāpebhyaḥ
Instr.vipāpenavipāpābhyāmvipāpaiḥ
Acc.vipāpamvipāpevipāpāni
Abl.vipāpātvipāpābhyāmvipāpebhyaḥ
Loc.vipāpevipāpayoḥvipāpeṣu
Voc.vipāpavipāpevipāpāni





Monier-Williams Sanskrit-English Dictionary
---

  विपाप [ vipāpa ] [ ví -pāpá ] m. f. n. faultless , sinless Lit. ŚBr. Lit. Gaut.

   [ vipāpā ] f. N. of various rivers Lit. MBh. Lit. VP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,