Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ऐशान

ऐशान /aiśāna/
1) см. ऐश ;
2) северо-восточный

Adj., m./n./f.

m.sg.du.pl.
Nom.aiśānaḥaiśānauaiśānāḥ
Gen.aiśānasyaaiśānayoḥaiśānānām
Dat.aiśānāyaaiśānābhyāmaiśānebhyaḥ
Instr.aiśānenaaiśānābhyāmaiśānaiḥ
Acc.aiśānamaiśānauaiśānān
Abl.aiśānātaiśānābhyāmaiśānebhyaḥ
Loc.aiśāneaiśānayoḥaiśāneṣu
Voc.aiśānaaiśānauaiśānāḥ


f.sg.du.pl.
Nom.aiśānīaiśānyauaiśānyaḥ
Gen.aiśānyāḥaiśānyoḥaiśānīnām
Dat.aiśānyaiaiśānībhyāmaiśānībhyaḥ
Instr.aiśānyāaiśānībhyāmaiśānībhiḥ
Acc.aiśānīmaiśānyauaiśānīḥ
Abl.aiśānyāḥaiśānībhyāmaiśānībhyaḥ
Loc.aiśānyāmaiśānyoḥaiśānīṣu
Voc.aiśāniaiśānyauaiśānyaḥ


n.sg.du.pl.
Nom.aiśānamaiśāneaiśānāni
Gen.aiśānasyaaiśānayoḥaiśānānām
Dat.aiśānāyaaiśānābhyāmaiśānebhyaḥ
Instr.aiśānenaaiśānābhyāmaiśānaiḥ
Acc.aiśānamaiśāneaiśānāni
Abl.aiśānātaiśānābhyāmaiśānebhyaḥ
Loc.aiśāneaiśānayoḥaiśāneṣu
Voc.aiśānaaiśāneaiśānāni





Monier-Williams Sanskrit-English Dictionary

ऐशान [ aiśāna ] [ aiśāna m. f. n. ( fr. [ īśāna ] ) , relating to or coming from Śiva Lit. RāmatUp. Lit. Vikr.

belonging to Śiva's quarter , north-eastern Lit. VarBṛS.

[ aiśānī f. ( scil. [ diś ] ) Śiva's quarter , north-east Lit. VarBṛS.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,