Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गगनविहारिन्

गगनविहारिन् /gagana-vihārin/
1. странствующий в небе
2. m.
1) светило
2) божественное существо

Adj., m./n./f.

m.sg.du.pl.
Nom.gaganavihārīgaganavihāriṇaugaganavihāriṇaḥ
Gen.gaganavihāriṇaḥgaganavihāriṇoḥgaganavihāriṇām
Dat.gaganavihāriṇegaganavihāribhyāmgaganavihāribhyaḥ
Instr.gaganavihāriṇāgaganavihāribhyāmgaganavihāribhiḥ
Acc.gaganavihāriṇamgaganavihāriṇaugaganavihāriṇaḥ
Abl.gaganavihāriṇaḥgaganavihāribhyāmgaganavihāribhyaḥ
Loc.gaganavihāriṇigaganavihāriṇoḥgaganavihāriṣu
Voc.gaganavihāringaganavihāriṇaugaganavihāriṇaḥ


f.sg.du.pl.
Nom.gaganavihāriṇīgaganavihāriṇyaugaganavihāriṇyaḥ
Gen.gaganavihāriṇyāḥgaganavihāriṇyoḥgaganavihāriṇīnām
Dat.gaganavihāriṇyaigaganavihāriṇībhyāmgaganavihāriṇībhyaḥ
Instr.gaganavihāriṇyāgaganavihāriṇībhyāmgaganavihāriṇībhiḥ
Acc.gaganavihāriṇīmgaganavihāriṇyaugaganavihāriṇīḥ
Abl.gaganavihāriṇyāḥgaganavihāriṇībhyāmgaganavihāriṇībhyaḥ
Loc.gaganavihāriṇyāmgaganavihāriṇyoḥgaganavihāriṇīṣu
Voc.gaganavihāriṇigaganavihāriṇyaugaganavihāriṇyaḥ


n.sg.du.pl.
Nom.gaganavihārigaganavihāriṇīgaganavihārīṇi
Gen.gaganavihāriṇaḥgaganavihāriṇoḥgaganavihāriṇām
Dat.gaganavihāriṇegaganavihāribhyāmgaganavihāribhyaḥ
Instr.gaganavihāriṇāgaganavihāribhyāmgaganavihāribhiḥ
Acc.gaganavihārigaganavihāriṇīgaganavihārīṇi
Abl.gaganavihāriṇaḥgaganavihāribhyāmgaganavihāribhyaḥ
Loc.gaganavihāriṇigaganavihāriṇoḥgaganavihāriṣu
Voc.gaganavihārin, gaganavihārigaganavihāriṇīgaganavihārīṇi




существительное, м.р.

sg.du.pl.
Nom.gaganavihārīgaganavihāriṇaugaganavihāriṇaḥ
Gen.gaganavihāriṇaḥgaganavihāriṇoḥgaganavihāriṇām
Dat.gaganavihāriṇegaganavihāribhyāmgaganavihāribhyaḥ
Instr.gaganavihāriṇāgaganavihāribhyāmgaganavihāribhiḥ
Acc.gaganavihāriṇamgaganavihāriṇaugaganavihāriṇaḥ
Abl.gaganavihāriṇaḥgaganavihāribhyāmgaganavihāribhyaḥ
Loc.gaganavihāriṇigaganavihāriṇoḥgaganavihāriṣu
Voc.gaganavihāringaganavihāriṇaugaganavihāriṇaḥ



Monier-Williams Sanskrit-English Dictionary
---

  गगनविहारिन् [ gaganavihārin ] [ gagana-vihārin ] m. f. n. moving or sporting in the sky (the moon) Lit. Hit. i , 2 , 15 Sch.

   [ gaganavihārin m. a heavenly luminary Lit. W.

   the sun Lit. W.

   a celestial being or divinity Lit. W.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,