Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मणियष्टि

मणियष्टि /maṇi-yaṣṭi/ f. см. मणिमाला

sg.du.pl.
Nom.maṇiyaṣṭiḥmaṇiyaṣṭīmaṇiyaṣṭayaḥ
Gen.maṇiyaṣṭyāḥ, maṇiyaṣṭeḥmaṇiyaṣṭyoḥmaṇiyaṣṭīnām
Dat.maṇiyaṣṭyai, maṇiyaṣṭayemaṇiyaṣṭibhyāmmaṇiyaṣṭibhyaḥ
Instr.maṇiyaṣṭyāmaṇiyaṣṭibhyāmmaṇiyaṣṭibhiḥ
Acc.maṇiyaṣṭimmaṇiyaṣṭīmaṇiyaṣṭīḥ
Abl.maṇiyaṣṭyāḥ, maṇiyaṣṭeḥmaṇiyaṣṭibhyāmmaṇiyaṣṭibhyaḥ
Loc.maṇiyaṣṭyām, maṇiyaṣṭaumaṇiyaṣṭyoḥmaṇiyaṣṭiṣu
Voc.maṇiyaṣṭemaṇiyaṣṭīmaṇiyaṣṭayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  मणियष्टि [ maṇiyaṣṭi ] [ maṇí -yaṣṭi ] f. a string of pearls Lit. Vikr.

   a jewelled stick Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,