Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैहायस

वैहायस /vaihāyasa/
1. движущийся по воздуху
2. m. небожитель

Adj., m./n./f.

m.sg.du.pl.
Nom.vaihāyasaḥvaihāyasauvaihāyasāḥ
Gen.vaihāyasasyavaihāyasayoḥvaihāyasānām
Dat.vaihāyasāyavaihāyasābhyāmvaihāyasebhyaḥ
Instr.vaihāyasenavaihāyasābhyāmvaihāyasaiḥ
Acc.vaihāyasamvaihāyasauvaihāyasān
Abl.vaihāyasātvaihāyasābhyāmvaihāyasebhyaḥ
Loc.vaihāyasevaihāyasayoḥvaihāyaseṣu
Voc.vaihāyasavaihāyasauvaihāyasāḥ


f.sg.du.pl.
Nom.vaihāyasīvaihāyasyauvaihāyasyaḥ
Gen.vaihāyasyāḥvaihāyasyoḥvaihāyasīnām
Dat.vaihāyasyaivaihāyasībhyāmvaihāyasībhyaḥ
Instr.vaihāyasyāvaihāyasībhyāmvaihāyasībhiḥ
Acc.vaihāyasīmvaihāyasyauvaihāyasīḥ
Abl.vaihāyasyāḥvaihāyasībhyāmvaihāyasībhyaḥ
Loc.vaihāyasyāmvaihāyasyoḥvaihāyasīṣu
Voc.vaihāyasivaihāyasyauvaihāyasyaḥ


n.sg.du.pl.
Nom.vaihāyasamvaihāyasevaihāyasāni
Gen.vaihāyasasyavaihāyasayoḥvaihāyasānām
Dat.vaihāyasāyavaihāyasābhyāmvaihāyasebhyaḥ
Instr.vaihāyasenavaihāyasābhyāmvaihāyasaiḥ
Acc.vaihāyasamvaihāyasevaihāyasāni
Abl.vaihāyasātvaihāyasābhyāmvaihāyasebhyaḥ
Loc.vaihāyasevaihāyasayoḥvaihāyaseṣu
Voc.vaihāyasavaihāyasevaihāyasāni




существительное, м.р.

sg.du.pl.
Nom.vaihāyasaḥvaihāyasauvaihāyasāḥ
Gen.vaihāyasasyavaihāyasayoḥvaihāyasānām
Dat.vaihāyasāyavaihāyasābhyāmvaihāyasebhyaḥ
Instr.vaihāyasenavaihāyasābhyāmvaihāyasaiḥ
Acc.vaihāyasamvaihāyasauvaihāyasān
Abl.vaihāyasātvaihāyasābhyāmvaihāyasebhyaḥ
Loc.vaihāyasevaihāyasayoḥvaihāyaseṣu
Voc.vaihāyasavaihāyasauvaihāyasāḥ



Monier-Williams Sanskrit-English Dictionary
---

वैहायस [ vaihāyasa ] [ vaihāyasa ] m. f. n. ( fr. 2. [ vi-hāyas ] ) being or moving in the air , suspended in the air , aerial Lit. GṛS. Lit. MBh.

[ vaihāyasam ] ind. in the open air Lit. Āpast.

[ vaihāyasa ] m. pl. " sky-dwellers " , the gods Lit. BhP.

m. N. of partic. Ṛishis (personified luminous phenomena) Lit. VarBṛS.

N. of a lake Lit. MW.

[ vaihāyasī ] f. N. of a river Lit. BhP.

[ vaihāyasa ] n. the air , atmosphere Lit. MBh.

n. flying in the air Lit. BhP. ( [ -gata ] n. id. Lit. R.)

n. a partic. attitude in shooting Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,