Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वर्ध

वर्ध /vardha/
1.
1) увеличивающий
2) усиливающий
2. m.
1) увеличение
2) усиление
3) способствование

Adj., m./n./f.

m.sg.du.pl.
Nom.vardhaḥvardhauvardhāḥ
Gen.vardhasyavardhayoḥvardhānām
Dat.vardhāyavardhābhyāmvardhebhyaḥ
Instr.vardhenavardhābhyāmvardhaiḥ
Acc.vardhamvardhauvardhān
Abl.vardhātvardhābhyāmvardhebhyaḥ
Loc.vardhevardhayoḥvardheṣu
Voc.vardhavardhauvardhāḥ


f.sg.du.pl.
Nom.vardhāvardhevardhāḥ
Gen.vardhāyāḥvardhayoḥvardhānām
Dat.vardhāyaivardhābhyāmvardhābhyaḥ
Instr.vardhayāvardhābhyāmvardhābhiḥ
Acc.vardhāmvardhevardhāḥ
Abl.vardhāyāḥvardhābhyāmvardhābhyaḥ
Loc.vardhāyāmvardhayoḥvardhāsu
Voc.vardhevardhevardhāḥ


n.sg.du.pl.
Nom.vardhamvardhevardhāni
Gen.vardhasyavardhayoḥvardhānām
Dat.vardhāyavardhābhyāmvardhebhyaḥ
Instr.vardhenavardhābhyāmvardhaiḥ
Acc.vardhamvardhevardhāni
Abl.vardhātvardhābhyāmvardhebhyaḥ
Loc.vardhevardhayoḥvardheṣu
Voc.vardhavardhevardhāni




существительное, м.р.

sg.du.pl.
Nom.vardhaḥvardhauvardhāḥ
Gen.vardhasyavardhayoḥvardhānām
Dat.vardhāyavardhābhyāmvardhebhyaḥ
Instr.vardhenavardhābhyāmvardhaiḥ
Acc.vardhamvardhauvardhān
Abl.vardhātvardhābhyāmvardhebhyaḥ
Loc.vardhevardhayoḥvardheṣu
Voc.vardhavardhauvardhāḥ



Monier-Williams Sanskrit-English Dictionary
---

वर्ध [ vardha ] [ várdha ]2 m. f. n. ( fr. √ [ vṛdh ] ; for 1. [ vardha ] see above ) increasing , augmenting , gladdening (see [ nandi- ] and [ mitra-v ] )

[ vardha ] m. the act of increasing , giving increase or prosperity Lit. RV.

increase , augmentation Lit. W.

Clerodendrum Siphonantus Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,