Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सेर्ष्य

सेर्ष्य /serṣya/
1) завистливый
2) ревнивый

Adj., m./n./f.

m.sg.du.pl.
Nom.serṣyaḥserṣyauserṣyāḥ
Gen.serṣyasyaserṣyayoḥserṣyāṇām
Dat.serṣyāyaserṣyābhyāmserṣyebhyaḥ
Instr.serṣyeṇaserṣyābhyāmserṣyaiḥ
Acc.serṣyamserṣyauserṣyān
Abl.serṣyātserṣyābhyāmserṣyebhyaḥ
Loc.serṣyeserṣyayoḥserṣyeṣu
Voc.serṣyaserṣyauserṣyāḥ


f.sg.du.pl.
Nom.serṣyāserṣyeserṣyāḥ
Gen.serṣyāyāḥserṣyayoḥserṣyāṇām
Dat.serṣyāyaiserṣyābhyāmserṣyābhyaḥ
Instr.serṣyayāserṣyābhyāmserṣyābhiḥ
Acc.serṣyāmserṣyeserṣyāḥ
Abl.serṣyāyāḥserṣyābhyāmserṣyābhyaḥ
Loc.serṣyāyāmserṣyayoḥserṣyāsu
Voc.serṣyeserṣyeserṣyāḥ


n.sg.du.pl.
Nom.serṣyamserṣyeserṣyāṇi
Gen.serṣyasyaserṣyayoḥserṣyāṇām
Dat.serṣyāyaserṣyābhyāmserṣyebhyaḥ
Instr.serṣyeṇaserṣyābhyāmserṣyaiḥ
Acc.serṣyamserṣyeserṣyāṇi
Abl.serṣyātserṣyābhyāmserṣyebhyaḥ
Loc.serṣyeserṣyayoḥserṣyeṣu
Voc.serṣyaserṣyeserṣyāṇi





Monier-Williams Sanskrit-English Dictionary

---

सेर्ष्य [ serṣya ] [ serṣya ] m. f. n. full of envy , envious , jealous of (comp.) Lit. Prab. Lit. Kathās.

[ serṣyam ] ind. enviously , jealously Lit. Pañcat. Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,