Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नवाक्षर

नवाक्षर /navākṣara/ (/nava + akṣara/ ) девятисложный, из девяти слогов

Adj., m./n./f.

m.sg.du.pl.
Nom.navākṣaraḥnavākṣaraunavākṣarāḥ
Gen.navākṣarasyanavākṣarayoḥnavākṣarāṇām
Dat.navākṣarāyanavākṣarābhyāmnavākṣarebhyaḥ
Instr.navākṣareṇanavākṣarābhyāmnavākṣaraiḥ
Acc.navākṣaramnavākṣaraunavākṣarān
Abl.navākṣarātnavākṣarābhyāmnavākṣarebhyaḥ
Loc.navākṣarenavākṣarayoḥnavākṣareṣu
Voc.navākṣaranavākṣaraunavākṣarāḥ


f.sg.du.pl.
Nom.navākṣarānavākṣarenavākṣarāḥ
Gen.navākṣarāyāḥnavākṣarayoḥnavākṣarāṇām
Dat.navākṣarāyainavākṣarābhyāmnavākṣarābhyaḥ
Instr.navākṣarayānavākṣarābhyāmnavākṣarābhiḥ
Acc.navākṣarāmnavākṣarenavākṣarāḥ
Abl.navākṣarāyāḥnavākṣarābhyāmnavākṣarābhyaḥ
Loc.navākṣarāyāmnavākṣarayoḥnavākṣarāsu
Voc.navākṣarenavākṣarenavākṣarāḥ


n.sg.du.pl.
Nom.navākṣaramnavākṣarenavākṣarāṇi
Gen.navākṣarasyanavākṣarayoḥnavākṣarāṇām
Dat.navākṣarāyanavākṣarābhyāmnavākṣarebhyaḥ
Instr.navākṣareṇanavākṣarābhyāmnavākṣaraiḥ
Acc.navākṣaramnavākṣarenavākṣarāṇi
Abl.navākṣarātnavākṣarābhyāmnavākṣarebhyaḥ
Loc.navākṣarenavākṣarayoḥnavākṣareṣu
Voc.navākṣaranavākṣarenavākṣarāṇi





Monier-Williams Sanskrit-English Dictionary

---

  नवाक्षर [ navākṣara ] [ navākṣara ] m. f. n. consisting of 9 syllables Lit. ŚBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,