Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हस्तिपद

हस्तिपद /hasti-pada/
1. bah. имеющий ноги, как у слона
2. n. след ноги слона

существительное, м.р.

sg.du.pl.
Nom.hastipadaḥhastipadauhastipadāḥ
Gen.hastipadasyahastipadayoḥhastipadānām
Dat.hastipadāyahastipadābhyāmhastipadebhyaḥ
Instr.hastipadenahastipadābhyāmhastipadaiḥ
Acc.hastipadamhastipadauhastipadān
Abl.hastipadāthastipadābhyāmhastipadebhyaḥ
Loc.hastipadehastipadayoḥhastipadeṣu
Voc.hastipadahastipadauhastipadāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.hastipadamhastipadehastipadāni
Gen.hastipadasyahastipadayoḥhastipadānām
Dat.hastipadāyahastipadābhyāmhastipadebhyaḥ
Instr.hastipadenahastipadābhyāmhastipadaiḥ
Acc.hastipadamhastipadehastipadāni
Abl.hastipadāthastipadābhyāmhastipadebhyaḥ
Loc.hastipadehastipadayoḥhastipadeṣu
Voc.hastipadahastipadehastipadāni



Monier-Williams Sanskrit-English Dictionary
---

  हस्तिपद [ hastipada ] [ hasti-pada ] n. the track of an elephants Lit. MBh.

   [ hastipada ] m. " elephants-footed " , N. of a serpent-demon Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,