Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

त्वरित

त्वरित /tvarita/
1. быстрый, торопливый
2. n. см. त्वरा

Adj., m./n./f.

m.sg.du.pl.
Nom.tvaritaḥtvaritautvaritāḥ
Gen.tvaritasyatvaritayoḥtvaritānām
Dat.tvaritāyatvaritābhyāmtvaritebhyaḥ
Instr.tvaritenatvaritābhyāmtvaritaiḥ
Acc.tvaritamtvaritautvaritān
Abl.tvaritāttvaritābhyāmtvaritebhyaḥ
Loc.tvaritetvaritayoḥtvariteṣu
Voc.tvaritatvaritautvaritāḥ


f.sg.du.pl.
Nom.tvaritātvaritetvaritāḥ
Gen.tvaritāyāḥtvaritayoḥtvaritānām
Dat.tvaritāyaitvaritābhyāmtvaritābhyaḥ
Instr.tvaritayātvaritābhyāmtvaritābhiḥ
Acc.tvaritāmtvaritetvaritāḥ
Abl.tvaritāyāḥtvaritābhyāmtvaritābhyaḥ
Loc.tvaritāyāmtvaritayoḥtvaritāsu
Voc.tvaritetvaritetvaritāḥ


n.sg.du.pl.
Nom.tvaritamtvaritetvaritāni
Gen.tvaritasyatvaritayoḥtvaritānām
Dat.tvaritāyatvaritābhyāmtvaritebhyaḥ
Instr.tvaritenatvaritābhyāmtvaritaiḥ
Acc.tvaritamtvaritetvaritāni
Abl.tvaritāttvaritābhyāmtvaritebhyaḥ
Loc.tvaritetvaritayoḥtvariteṣu
Voc.tvaritatvaritetvaritāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.tvaritamtvaritetvaritāni
Gen.tvaritasyatvaritayoḥtvaritānām
Dat.tvaritāyatvaritābhyāmtvaritebhyaḥ
Instr.tvaritenatvaritābhyāmtvaritaiḥ
Acc.tvaritamtvaritetvaritāni
Abl.tvaritāttvaritābhyāmtvaritebhyaḥ
Loc.tvaritetvaritayoḥtvariteṣu
Voc.tvaritatvaritetvaritāni



Monier-Williams Sanskrit-English Dictionary

---

  त्वरित [ tvarita ] [ tvarita ] m. f. n. ( Lit. Pāṇ. 3-2 , 187) hasty , quick , swift , expeditious Lit. MBh.

   [ tvarita ] n. impers. hurried Lit. W.

   haste (see [ sa-tvaritam ] ) Lit. L.

   [ tvaritam ] ind. quickly , swiftly Lit. MBh. Lit. R. Lit. Śak. iii , 1/2 Lit. Kāraṇḍ.

   [ tvaritā ] f. Durgā and a magical formula called after her Lit. Tantras. iv Lit. Śārad. x

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,