Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वस्तिमन्त्

स्वस्तिमन्त् /svastimant/ благополучный, счастливый

Adj., m./n./f.

m.sg.du.pl.
Nom.svastimānsvastimantausvastimantaḥ
Gen.svastimataḥsvastimatoḥsvastimatām
Dat.svastimatesvastimadbhyāmsvastimadbhyaḥ
Instr.svastimatāsvastimadbhyāmsvastimadbhiḥ
Acc.svastimantamsvastimantausvastimataḥ
Abl.svastimataḥsvastimadbhyāmsvastimadbhyaḥ
Loc.svastimatisvastimatoḥsvastimatsu
Voc.svastimansvastimantausvastimantaḥ


f.sg.du.pl.
Nom.svastimatāsvastimatesvastimatāḥ
Gen.svastimatāyāḥsvastimatayoḥsvastimatānām
Dat.svastimatāyaisvastimatābhyāmsvastimatābhyaḥ
Instr.svastimatayāsvastimatābhyāmsvastimatābhiḥ
Acc.svastimatāmsvastimatesvastimatāḥ
Abl.svastimatāyāḥsvastimatābhyāmsvastimatābhyaḥ
Loc.svastimatāyāmsvastimatayoḥsvastimatāsu
Voc.svastimatesvastimatesvastimatāḥ


n.sg.du.pl.
Nom.svastimatsvastimantī, svastimatīsvastimanti
Gen.svastimataḥsvastimatoḥsvastimatām
Dat.svastimatesvastimadbhyāmsvastimadbhyaḥ
Instr.svastimatāsvastimadbhyāmsvastimadbhiḥ
Acc.svastimatsvastimantī, svastimatīsvastimanti
Abl.svastimataḥsvastimadbhyāmsvastimadbhyaḥ
Loc.svastimatisvastimatoḥsvastimatsu
Voc.svastimatsvastimantī, svastimatīsvastimanti





Monier-Williams Sanskrit-English Dictionary

  स्वस्तिमत् [ svastimat ] [ sv-astí -mát ] m. f. n. being or faring well , happy , fortunate Lit. RV.

   conferring happiness Lit. RV.

   containing the word [ svasti ] Lit. AitBr.

   [ svastimatī f. N. of one of the Mātṛis attending on Skanda Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,