Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हसन

हसन /hasana/
1. смеющийся
2. n. смех

Adj., m./n./f.

m.sg.du.pl.
Nom.hasanaḥhasanauhasanāḥ
Gen.hasanasyahasanayoḥhasanānām
Dat.hasanāyahasanābhyāmhasanebhyaḥ
Instr.hasanenahasanābhyāmhasanaiḥ
Acc.hasanamhasanauhasanān
Abl.hasanāthasanābhyāmhasanebhyaḥ
Loc.hasanehasanayoḥhasaneṣu
Voc.hasanahasanauhasanāḥ


f.sg.du.pl.
Nom.hasanāhasanehasanāḥ
Gen.hasanāyāḥhasanayoḥhasanānām
Dat.hasanāyaihasanābhyāmhasanābhyaḥ
Instr.hasanayāhasanābhyāmhasanābhiḥ
Acc.hasanāmhasanehasanāḥ
Abl.hasanāyāḥhasanābhyāmhasanābhyaḥ
Loc.hasanāyāmhasanayoḥhasanāsu
Voc.hasanehasanehasanāḥ


n.sg.du.pl.
Nom.hasanamhasanehasanāni
Gen.hasanasyahasanayoḥhasanānām
Dat.hasanāyahasanābhyāmhasanebhyaḥ
Instr.hasanenahasanābhyāmhasanaiḥ
Acc.hasanamhasanehasanāni
Abl.hasanāthasanābhyāmhasanebhyaḥ
Loc.hasanehasanayoḥhasaneṣu
Voc.hasanahasanehasanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.hasanamhasanehasanāni
Gen.hasanasyahasanayoḥhasanānām
Dat.hasanāyahasanābhyāmhasanebhyaḥ
Instr.hasanenahasanābhyāmhasanaiḥ
Acc.hasanamhasanehasanāni
Abl.hasanāthasanābhyāmhasanebhyaḥ
Loc.hasanehasanayoḥhasaneṣu
Voc.hasanahasanehasanāni



Monier-Williams Sanskrit-English Dictionary
---

 हसन [ hasana ] [ hasana ] m. f. n. laughing Lit. Nir. iii , 5

  jesting or sporting with Lit. Pañcar.

  [ hasana ] m. N. of one of Skanda's attendants Lit. MBh.

  [ hasanā ] f. a jest , encouraging shout (others , " lightning " ) Lit. RV. ix , 112 , 4

  [ hasanī ] f. see next

  [ hasana ] n. laughter , a laugh (accord. to some , " with tremulous lips " ) Lit. VarBṛS. Lit. Suśr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,