Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आगस्त्य

आगस्त्य /āgastya/
1. относящийся к мудрецу Агастье ; см. अगस्त्य ;
2. m. потомок Агастьи

Adj., m./n./f.

m.sg.du.pl.
Nom.āgastyaḥāgastyauāgastyāḥ
Gen.āgastyasyaāgastyayoḥāgastyānām
Dat.āgastyāyaāgastyābhyāmāgastyebhyaḥ
Instr.āgastyenaāgastyābhyāmāgastyaiḥ
Acc.āgastyamāgastyauāgastyān
Abl.āgastyātāgastyābhyāmāgastyebhyaḥ
Loc.āgastyeāgastyayoḥāgastyeṣu
Voc.āgastyaāgastyauāgastyāḥ


f.sg.du.pl.
Nom.āgastīāgastyauāgastyaḥ
Gen.āgastyāḥāgastyoḥāgastīnām
Dat.āgastyaiāgastībhyāmāgastībhyaḥ
Instr.āgastyāāgastībhyāmāgastībhiḥ
Acc.āgastīmāgastyauāgastīḥ
Abl.āgastyāḥāgastībhyāmāgastībhyaḥ
Loc.āgastyāmāgastyoḥāgastīṣu
Voc.āgastiāgastyauāgastyaḥ


n.sg.du.pl.
Nom.āgastyamāgastyeāgastyāni
Gen.āgastyasyaāgastyayoḥāgastyānām
Dat.āgastyāyaāgastyābhyāmāgastyebhyaḥ
Instr.āgastyenaāgastyābhyāmāgastyaiḥ
Acc.āgastyamāgastyeāgastyāni
Abl.āgastyātāgastyābhyāmāgastyebhyaḥ
Loc.āgastyeāgastyayoḥāgastyeṣu
Voc.āgastyaāgastyeāgastyāni




существительное, м.р.

sg.du.pl.
Nom.āgastyaḥāgastyauāgastyāḥ
Gen.āgastyasyaāgastyayoḥāgastyānām
Dat.āgastyāyaāgastyābhyāmāgastyebhyaḥ
Instr.āgastyenaāgastyābhyāmāgastyaiḥ
Acc.āgastyamāgastyauāgastyān
Abl.āgastyātāgastyābhyāmāgastyebhyaḥ
Loc.āgastyeāgastyayoḥāgastyeṣu
Voc.āgastyaāgastyauāgastyāḥ



Monier-Williams Sanskrit-English Dictionary

 आगस्त्य [ āgastya ] [ āgastya m. f. n. ( cf. Lit. Pāṇ. 4-1 , 114 and g. [ saṃkāśādi ] ) referring to the Ṛishi Agastya or Agasti Lit. MBh.

  coming from the plant Agasti Grandiflorum Lit. Suśr.

  [ āgastya m. (g. [ gargādi ] q.v.) a descendant of Agasti Lit. AitĀr.

  m. pl. ( cf. g. [ kaṇvādi ] ) the descendants of Agasti Lit. MBh. iii , 971

  [ āgastī f. a female descendant of Agastya Lit. Pāṇ. 6-4 , 149 Comm.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,