Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शरणागत

शरणागत /śaraṇāgata/ (/śaraṇa + āgata/)
1) прибегнувший к покровительству
2) ищущий убежища или защиты

Adj., m./n./f.

m.sg.du.pl.
Nom.śaraṇāgataḥśaraṇāgatauśaraṇāgatāḥ
Gen.śaraṇāgatasyaśaraṇāgatayoḥśaraṇāgatānām
Dat.śaraṇāgatāyaśaraṇāgatābhyāmśaraṇāgatebhyaḥ
Instr.śaraṇāgatenaśaraṇāgatābhyāmśaraṇāgataiḥ
Acc.śaraṇāgatamśaraṇāgatauśaraṇāgatān
Abl.śaraṇāgatātśaraṇāgatābhyāmśaraṇāgatebhyaḥ
Loc.śaraṇāgateśaraṇāgatayoḥśaraṇāgateṣu
Voc.śaraṇāgataśaraṇāgatauśaraṇāgatāḥ


f.sg.du.pl.
Nom.śaraṇāgatāśaraṇāgateśaraṇāgatāḥ
Gen.śaraṇāgatāyāḥśaraṇāgatayoḥśaraṇāgatānām
Dat.śaraṇāgatāyaiśaraṇāgatābhyāmśaraṇāgatābhyaḥ
Instr.śaraṇāgatayāśaraṇāgatābhyāmśaraṇāgatābhiḥ
Acc.śaraṇāgatāmśaraṇāgateśaraṇāgatāḥ
Abl.śaraṇāgatāyāḥśaraṇāgatābhyāmśaraṇāgatābhyaḥ
Loc.śaraṇāgatāyāmśaraṇāgatayoḥśaraṇāgatāsu
Voc.śaraṇāgateśaraṇāgateśaraṇāgatāḥ


n.sg.du.pl.
Nom.śaraṇāgatamśaraṇāgateśaraṇāgatāni
Gen.śaraṇāgatasyaśaraṇāgatayoḥśaraṇāgatānām
Dat.śaraṇāgatāyaśaraṇāgatābhyāmśaraṇāgatebhyaḥ
Instr.śaraṇāgatenaśaraṇāgatābhyāmśaraṇāgataiḥ
Acc.śaraṇāgatamśaraṇāgateśaraṇāgatāni
Abl.śaraṇāgatātśaraṇāgatābhyāmśaraṇāgatebhyaḥ
Loc.śaraṇāgateśaraṇāgatayoḥśaraṇāgateṣu
Voc.śaraṇāgataśaraṇāgateśaraṇāgatāni





Monier-Williams Sanskrit-English Dictionary
---

  शरणागत [ śaraṇāgata ] [ śaraṇāgata ] m. f. n. come for protection , one who comes for refuge or protection , a refugee. fugitive Lit. Mn. Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,