Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निशात्यय

निशात्यय /niśātyaya/ (/niśā + atyaya/) m. конец ночи; наступление дня

существительное, м.р.

sg.du.pl.
Nom.niśātyayaḥniśātyayauniśātyayāḥ
Gen.niśātyayasyaniśātyayayoḥniśātyayānām
Dat.niśātyayāyaniśātyayābhyāmniśātyayebhyaḥ
Instr.niśātyayenaniśātyayābhyāmniśātyayaiḥ
Acc.niśātyayamniśātyayauniśātyayān
Abl.niśātyayātniśātyayābhyāmniśātyayebhyaḥ
Loc.niśātyayeniśātyayayoḥniśātyayeṣu
Voc.niśātyayaniśātyayauniśātyayāḥ



Monier-Williams Sanskrit-English Dictionary

---

  निशात्यय [ niśātyaya ] [ niśātyaya ] ( [ °śāt° ] ) m. " night-close " , daybreak Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,