Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अविषय

अविषय /aviṣaya/
1. беспредметный
2. m.
1) беспредметность
2) неосуществимое дело
3) неподходящее, несоответствующее кому-л. (Gen. ) дело;
Instr. [drone1]अविषयेन[/drone1] adv. за неимением чего-л. (Gen. )

Adj., m./n./f.

m.sg.du.pl.
Nom.aviṣayaḥaviṣayauaviṣayāḥ
Gen.aviṣayasyaaviṣayayoḥaviṣayāṇām
Dat.aviṣayāyaaviṣayābhyāmaviṣayebhyaḥ
Instr.aviṣayeṇaaviṣayābhyāmaviṣayaiḥ
Acc.aviṣayamaviṣayauaviṣayān
Abl.aviṣayātaviṣayābhyāmaviṣayebhyaḥ
Loc.aviṣayeaviṣayayoḥaviṣayeṣu
Voc.aviṣayaaviṣayauaviṣayāḥ


f.sg.du.pl.
Nom.aviṣayāaviṣayeaviṣayāḥ
Gen.aviṣayāyāḥaviṣayayoḥaviṣayāṇām
Dat.aviṣayāyaiaviṣayābhyāmaviṣayābhyaḥ
Instr.aviṣayayāaviṣayābhyāmaviṣayābhiḥ
Acc.aviṣayāmaviṣayeaviṣayāḥ
Abl.aviṣayāyāḥaviṣayābhyāmaviṣayābhyaḥ
Loc.aviṣayāyāmaviṣayayoḥaviṣayāsu
Voc.aviṣayeaviṣayeaviṣayāḥ


n.sg.du.pl.
Nom.aviṣayamaviṣayeaviṣayāṇi
Gen.aviṣayasyaaviṣayayoḥaviṣayāṇām
Dat.aviṣayāyaaviṣayābhyāmaviṣayebhyaḥ
Instr.aviṣayeṇaaviṣayābhyāmaviṣayaiḥ
Acc.aviṣayamaviṣayeaviṣayāṇi
Abl.aviṣayātaviṣayābhyāmaviṣayebhyaḥ
Loc.aviṣayeaviṣayayoḥaviṣayeṣu
Voc.aviṣayaaviṣayeaviṣayāṇi




существительное, м.р.

sg.du.pl.
Nom.aviṣayaḥaviṣayauaviṣayāḥ
Gen.aviṣayasyaaviṣayayoḥaviṣayāṇām
Dat.aviṣayāyaaviṣayābhyāmaviṣayebhyaḥ
Instr.aviṣayeṇaaviṣayābhyāmaviṣayaiḥ
Acc.aviṣayamaviṣayauaviṣayān
Abl.aviṣayātaviṣayābhyāmaviṣayebhyaḥ
Loc.aviṣayeaviṣayayoḥaviṣayeṣu
Voc.aviṣayaaviṣayauaviṣayāḥ



Monier-Williams Sanskrit-English Dictionary

अविषय [ aviṣaya ] [ a-viṣaya ] m. anything out of reach , anything impossible or improper Lit. MBh. xiii , 2207 Lit. Śak. Lit. Kathās.

not a proper object for (gen.) . Lit. Mālatīm. Lit. Veṇis.

[ aviṣaya m. f. n. not having an object Lit. NṛisUp.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,