Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अक्षित

अक्षित /akṣita/
1) вечный
2) целый, невредимый

Adj., m./n./f.

m.sg.du.pl.
Nom.akṣitaḥakṣitauakṣitāḥ
Gen.akṣitasyaakṣitayoḥakṣitānām
Dat.akṣitāyaakṣitābhyāmakṣitebhyaḥ
Instr.akṣitenaakṣitābhyāmakṣitaiḥ
Acc.akṣitamakṣitauakṣitān
Abl.akṣitātakṣitābhyāmakṣitebhyaḥ
Loc.akṣiteakṣitayoḥakṣiteṣu
Voc.akṣitaakṣitauakṣitāḥ


f.sg.du.pl.
Nom.akṣitāakṣiteakṣitāḥ
Gen.akṣitāyāḥakṣitayoḥakṣitānām
Dat.akṣitāyaiakṣitābhyāmakṣitābhyaḥ
Instr.akṣitayāakṣitābhyāmakṣitābhiḥ
Acc.akṣitāmakṣiteakṣitāḥ
Abl.akṣitāyāḥakṣitābhyāmakṣitābhyaḥ
Loc.akṣitāyāmakṣitayoḥakṣitāsu
Voc.akṣiteakṣiteakṣitāḥ


n.sg.du.pl.
Nom.akṣitamakṣiteakṣitāni
Gen.akṣitasyaakṣitayoḥakṣitānām
Dat.akṣitāyaakṣitābhyāmakṣitebhyaḥ
Instr.akṣitenaakṣitābhyāmakṣitaiḥ
Acc.akṣitamakṣiteakṣitāni
Abl.akṣitātakṣitābhyāmakṣitebhyaḥ
Loc.akṣiteakṣitayoḥakṣiteṣu
Voc.akṣitaakṣiteakṣitāni







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,