Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्रुत्य

श्रुत्य /śrutya/ достославный, знаменитый

Adj., m./n./f.

m.sg.du.pl.
Nom.śrutyaḥśrutyauśrutyāḥ
Gen.śrutyasyaśrutyayoḥśrutyānām
Dat.śrutyāyaśrutyābhyāmśrutyebhyaḥ
Instr.śrutyenaśrutyābhyāmśrutyaiḥ
Acc.śrutyamśrutyauśrutyān
Abl.śrutyātśrutyābhyāmśrutyebhyaḥ
Loc.śrutyeśrutyayoḥśrutyeṣu
Voc.śrutyaśrutyauśrutyāḥ


f.sg.du.pl.
Nom.śrutyāśrutyeśrutyāḥ
Gen.śrutyāyāḥśrutyayoḥśrutyānām
Dat.śrutyāyaiśrutyābhyāmśrutyābhyaḥ
Instr.śrutyayāśrutyābhyāmśrutyābhiḥ
Acc.śrutyāmśrutyeśrutyāḥ
Abl.śrutyāyāḥśrutyābhyāmśrutyābhyaḥ
Loc.śrutyāyāmśrutyayoḥśrutyāsu
Voc.śrutyeśrutyeśrutyāḥ


n.sg.du.pl.
Nom.śrutyamśrutyeśrutyāni
Gen.śrutyasyaśrutyayoḥśrutyānām
Dat.śrutyāyaśrutyābhyāmśrutyebhyaḥ
Instr.śrutyenaśrutyābhyāmśrutyaiḥ
Acc.śrutyamśrutyeśrutyāni
Abl.śrutyātśrutyābhyāmśrutyebhyaḥ
Loc.śrutyeśrutyayoḥśrutyeṣu
Voc.śrutyaśrutyeśrutyāni





Monier-Williams Sanskrit-English Dictionary
---

 श्रुत्य [ śrutya ] [ śrútya ] m. f. n. to be heard , famous , glorious Lit. RV.

  [ śrutya ] n. a glorious deed Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,