Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कीर्तिमन्त्

कीर्तिमन्त् /kīrtimant/
1.
1) прославленный, знаменитый
2) похвальный
2. m. nom. pr. ряд эпических персонажей

Adj., m./n./f.

m.sg.du.pl.
Nom.kīrtimānkīrtimantaukīrtimantaḥ
Gen.kīrtimataḥkīrtimatoḥkīrtimatām
Dat.kīrtimatekīrtimadbhyāmkīrtimadbhyaḥ
Instr.kīrtimatākīrtimadbhyāmkīrtimadbhiḥ
Acc.kīrtimantamkīrtimantaukīrtimataḥ
Abl.kīrtimataḥkīrtimadbhyāmkīrtimadbhyaḥ
Loc.kīrtimatikīrtimatoḥkīrtimatsu
Voc.kīrtimankīrtimantaukīrtimantaḥ


f.sg.du.pl.
Nom.kīrtimatākīrtimatekīrtimatāḥ
Gen.kīrtimatāyāḥkīrtimatayoḥkīrtimatānām
Dat.kīrtimatāyaikīrtimatābhyāmkīrtimatābhyaḥ
Instr.kīrtimatayākīrtimatābhyāmkīrtimatābhiḥ
Acc.kīrtimatāmkīrtimatekīrtimatāḥ
Abl.kīrtimatāyāḥkīrtimatābhyāmkīrtimatābhyaḥ
Loc.kīrtimatāyāmkīrtimatayoḥkīrtimatāsu
Voc.kīrtimatekīrtimatekīrtimatāḥ


n.sg.du.pl.
Nom.kīrtimatkīrtimantī, kīrtimatīkīrtimanti
Gen.kīrtimataḥkīrtimatoḥkīrtimatām
Dat.kīrtimatekīrtimadbhyāmkīrtimadbhyaḥ
Instr.kīrtimatākīrtimadbhyāmkīrtimadbhiḥ
Acc.kīrtimatkīrtimantī, kīrtimatīkīrtimanti
Abl.kīrtimataḥkīrtimadbhyāmkīrtimadbhyaḥ
Loc.kīrtimatikīrtimatoḥkīrtimatsu
Voc.kīrtimatkīrtimantī, kīrtimatīkīrtimanti




существительное, м.р.

sg.du.pl.
Nom.kīrtimānkīrtimantaukīrtimantaḥ
Gen.kīrtimataḥkīrtimatoḥkīrtimatām
Dat.kīrtimatekīrtimadbhyāmkīrtimadbhyaḥ
Instr.kīrtimatākīrtimadbhyāmkīrtimadbhiḥ
Acc.kīrtimantamkīrtimantaukīrtimataḥ
Abl.kīrtimataḥkīrtimadbhyāmkīrtimadbhyaḥ
Loc.kīrtimatikīrtimatoḥkīrtimatsu
Voc.kīrtimankīrtimantaukīrtimantaḥ



Monier-Williams Sanskrit-English Dictionary

  कीर्तिमत् [ kīrtimat ] [ kīrtí -mat ] m. f. n. praised , famous Lit. ChUp. Lit. R.

   [ kīrtimat m. N. of one of the Viśve Devās Lit. MBh. xiii , 4356

   of a son of Uttāna-pāda and Sūnṛitā Lit. Hariv. 62

   of a son of Vasu-deva and Devakī , Lit. Bh. ix , 24 , 53 Lit. VP.

   of a son of Aṅgiras Lit. VP.

   [ kīrtimatī f. N. of Dākshāyaṇī Lit. MatsyaP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,