Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पद्मपुराण

पद्मपुराण /padma-purāṇa/ n. назв. одной из восемнадцати Пуран; см. पुराण 2

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.padmapurāṇampadmapurāṇepadmapurāṇāni
Gen.padmapurāṇasyapadmapurāṇayoḥpadmapurāṇānām
Dat.padmapurāṇāyapadmapurāṇābhyāmpadmapurāṇebhyaḥ
Instr.padmapurāṇenapadmapurāṇābhyāmpadmapurāṇaiḥ
Acc.padmapurāṇampadmapurāṇepadmapurāṇāni
Abl.padmapurāṇātpadmapurāṇābhyāmpadmapurāṇebhyaḥ
Loc.padmapurāṇepadmapurāṇayoḥpadmapurāṇeṣu
Voc.padmapurāṇapadmapurāṇepadmapurāṇāni



Monier-Williams Sanskrit-English Dictionary
---

  पद्मपुराण [ padmapurāṇa ] [ padma-purāṇa ] n. N. of sev. Purāṇas.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,