Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विधिज्ञ

विधिज्ञ /vidhi-jña/ знающий законы, правила

Adj., m./n./f.

m.sg.du.pl.
Nom.vidhijñaḥvidhijñauvidhijñāḥ
Gen.vidhijñasyavidhijñayoḥvidhijñānām
Dat.vidhijñāyavidhijñābhyāmvidhijñebhyaḥ
Instr.vidhijñenavidhijñābhyāmvidhijñaiḥ
Acc.vidhijñamvidhijñauvidhijñān
Abl.vidhijñātvidhijñābhyāmvidhijñebhyaḥ
Loc.vidhijñevidhijñayoḥvidhijñeṣu
Voc.vidhijñavidhijñauvidhijñāḥ


f.sg.du.pl.
Nom.vidhijñāvidhijñevidhijñāḥ
Gen.vidhijñāyāḥvidhijñayoḥvidhijñānām
Dat.vidhijñāyaividhijñābhyāmvidhijñābhyaḥ
Instr.vidhijñayāvidhijñābhyāmvidhijñābhiḥ
Acc.vidhijñāmvidhijñevidhijñāḥ
Abl.vidhijñāyāḥvidhijñābhyāmvidhijñābhyaḥ
Loc.vidhijñāyāmvidhijñayoḥvidhijñāsu
Voc.vidhijñevidhijñevidhijñāḥ


n.sg.du.pl.
Nom.vidhijñamvidhijñevidhijñāni
Gen.vidhijñasyavidhijñayoḥvidhijñānām
Dat.vidhijñāyavidhijñābhyāmvidhijñebhyaḥ
Instr.vidhijñenavidhijñābhyāmvidhijñaiḥ
Acc.vidhijñamvidhijñevidhijñāni
Abl.vidhijñātvidhijñābhyāmvidhijñebhyaḥ
Loc.vidhijñevidhijñayoḥvidhijñeṣu
Voc.vidhijñavidhijñevidhijñāni





Monier-Williams Sanskrit-English Dictionary

---

  विधिज्ञ [ vidhijña ] [ vidhi-jña ] m. f. n. " rule-knowing " , one who knows the prescribed mode or form Lit. ib.

   learned in ritual Lit. ib.

   [ vidhijña ] m. a Brāhman who knows the ritual Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,