Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चित्तभ्रम

चित्तभ्रम /citta-bhrama/ m. душевное состояние

существительное, м.р.

sg.du.pl.
Nom.cittabhramaḥcittabhramaucittabhramāḥ
Gen.cittabhramasyacittabhramayoḥcittabhramāṇām
Dat.cittabhramāyacittabhramābhyāmcittabhramebhyaḥ
Instr.cittabhrameṇacittabhramābhyāmcittabhramaiḥ
Acc.cittabhramamcittabhramaucittabhramān
Abl.cittabhramātcittabhramābhyāmcittabhramebhyaḥ
Loc.cittabhramecittabhramayoḥcittabhrameṣu
Voc.cittabhramacittabhramaucittabhramāḥ



Monier-Williams Sanskrit-English Dictionary
---

  चित्तभ्रम [ cittabhrama ] [ cittá-bhrama ] m. = [ -bhrānti ] Lit. Sāh. x , 37 a/b

   [ cittabhrama m. f. n. connected with mental derangement (fever) Lit. Bhpr. vii , 8 , 71

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,