Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कुधी

कुधी /ku-dhī/
1.
1) безумный
2) безрассудный
3) простодушный
4) глуповатый
2. m.
1) безумец
2) глупец

Adj., m./n./f.

m.sg.du.pl.
Nom.kudhīḥkudhiyaukudhiyaḥ
Gen.kudhiyāḥ, kudhiyaḥkudhiyoḥkudhīnām, kudhiyām
Dat.kudhiyai, kudhiyekudhībhyāmkudhībhyaḥ
Instr.kudhiyākudhībhyāmkudhībhiḥ
Acc.kudhiyamkudhiyaukudhiyaḥ
Abl.kudhiyāḥ, kudhiyaḥkudhībhyāmkudhībhyaḥ
Loc.kudhiyi, kudhiyāmkudhiyoḥkudhīṣu
Voc.kudhīḥkudhiyaukudhiyaḥ


f.sg.du.pl.
Nom.kudhī_ākudhī_ekudhī_āḥ
Gen.kudhī_āyāḥkudhī_ayoḥkudhī_ānām
Dat.kudhī_āyaikudhī_ābhyāmkudhī_ābhyaḥ
Instr.kudhī_ayākudhī_ābhyāmkudhī_ābhiḥ
Acc.kudhī_āmkudhī_ekudhī_āḥ
Abl.kudhī_āyāḥkudhī_ābhyāmkudhī_ābhyaḥ
Loc.kudhī_āyāmkudhī_ayoḥkudhī_āsu
Voc.kudhī_ekudhī_ekudhī_āḥ


n.sg.du.pl.
Nom.kudhikudhinīkudhīni
Gen.kudhinaḥkudhinoḥkudhīnām
Dat.kudhinekudhibhyāmkudhibhyaḥ
Instr.kudhinākudhibhyāmkudhibhiḥ
Acc.kudhikudhinīkudhīni
Abl.kudhinaḥkudhibhyāmkudhibhyaḥ
Loc.kudhinikudhinoḥkudhiṣu
Voc.kudhikudhinīkudhīni




существительное, м.р.

sg.du.pl.
Nom.kudhīḥkudhiyaukudhiyaḥ
Gen.kudhiyāḥ, kudhiyaḥkudhiyoḥkudhīnām, kudhiyām
Dat.kudhiyai, kudhiyekudhībhyāmkudhībhyaḥ
Instr.kudhiyākudhībhyāmkudhībhiḥ
Acc.kudhiyamkudhiyaukudhiyaḥ
Abl.kudhiyāḥ, kudhiyaḥkudhībhyāmkudhībhyaḥ
Loc.kudhiyi, kudhiyāmkudhiyoḥkudhīṣu
Voc.kudhīḥkudhiyaukudhiyaḥ



Monier-Williams Sanskrit-English Dictionary

  कुधी [ kudhī ] [ ku-dhī ] m. f. n. foolish

   [ kudhī m. ( [ īs ] ) a fool Lit. Pañcat. Lit. BhP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,