Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्ववीर

सर्ववीर /sarva-vīra/ bah.
1) сопровождаемый всеми героями
2) имеющий многочисленное мужское потомство

Adj., m./n./f.

m.sg.du.pl.
Nom.sarvavīraḥsarvavīrausarvavīrāḥ
Gen.sarvavīrasyasarvavīrayoḥsarvavīrāṇām
Dat.sarvavīrāyasarvavīrābhyāmsarvavīrebhyaḥ
Instr.sarvavīreṇasarvavīrābhyāmsarvavīraiḥ
Acc.sarvavīramsarvavīrausarvavīrān
Abl.sarvavīrātsarvavīrābhyāmsarvavīrebhyaḥ
Loc.sarvavīresarvavīrayoḥsarvavīreṣu
Voc.sarvavīrasarvavīrausarvavīrāḥ


f.sg.du.pl.
Nom.sarvavīrāsarvavīresarvavīrāḥ
Gen.sarvavīrāyāḥsarvavīrayoḥsarvavīrāṇām
Dat.sarvavīrāyaisarvavīrābhyāmsarvavīrābhyaḥ
Instr.sarvavīrayāsarvavīrābhyāmsarvavīrābhiḥ
Acc.sarvavīrāmsarvavīresarvavīrāḥ
Abl.sarvavīrāyāḥsarvavīrābhyāmsarvavīrābhyaḥ
Loc.sarvavīrāyāmsarvavīrayoḥsarvavīrāsu
Voc.sarvavīresarvavīresarvavīrāḥ


n.sg.du.pl.
Nom.sarvavīramsarvavīresarvavīrāṇi
Gen.sarvavīrasyasarvavīrayoḥsarvavīrāṇām
Dat.sarvavīrāyasarvavīrābhyāmsarvavīrebhyaḥ
Instr.sarvavīreṇasarvavīrābhyāmsarvavīraiḥ
Acc.sarvavīramsarvavīresarvavīrāṇi
Abl.sarvavīrātsarvavīrābhyāmsarvavīrebhyaḥ
Loc.sarvavīresarvavīrayoḥsarvavīreṣu
Voc.sarvavīrasarvavīresarvavīrāṇi





Monier-Williams Sanskrit-English Dictionary

---

  सर्ववीर [ sarvavīra ] [ sárva-vīra ] m. f. n. ( [ sárva- ] .) all-heroic , consisting of or relating to or accompanied by or leading all men or heroes Lit. RV. Lit. AV. Lit. Kauś.

   possessing numerous male descendants Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,