Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पुरुषाद

पुरुषाद /puruṣāda/ (/puruṣa + ada/)
1. пожирающий людей
2. m. людоед, ракшас; см. राक्षस

Adj., m./n./f.

m.sg.du.pl.
Nom.puruṣādaḥpuruṣādaupuruṣādāḥ
Gen.puruṣādasyapuruṣādayoḥpuruṣādānām
Dat.puruṣādāyapuruṣādābhyāmpuruṣādebhyaḥ
Instr.puruṣādenapuruṣādābhyāmpuruṣādaiḥ
Acc.puruṣādampuruṣādaupuruṣādān
Abl.puruṣādātpuruṣādābhyāmpuruṣādebhyaḥ
Loc.puruṣādepuruṣādayoḥpuruṣādeṣu
Voc.puruṣādapuruṣādaupuruṣādāḥ


f.sg.du.pl.
Nom.puruṣādīpuruṣādyaupuruṣādyaḥ
Gen.puruṣādyāḥpuruṣādyoḥpuruṣādīnām
Dat.puruṣādyaipuruṣādībhyāmpuruṣādībhyaḥ
Instr.puruṣādyāpuruṣādībhyāmpuruṣādībhiḥ
Acc.puruṣādīmpuruṣādyaupuruṣādīḥ
Abl.puruṣādyāḥpuruṣādībhyāmpuruṣādībhyaḥ
Loc.puruṣādyāmpuruṣādyoḥpuruṣādīṣu
Voc.puruṣādipuruṣādyaupuruṣādyaḥ


n.sg.du.pl.
Nom.puruṣādampuruṣādepuruṣādāni
Gen.puruṣādasyapuruṣādayoḥpuruṣādānām
Dat.puruṣādāyapuruṣādābhyāmpuruṣādebhyaḥ
Instr.puruṣādenapuruṣādābhyāmpuruṣādaiḥ
Acc.puruṣādampuruṣādepuruṣādāni
Abl.puruṣādātpuruṣādābhyāmpuruṣādebhyaḥ
Loc.puruṣādepuruṣādayoḥpuruṣādeṣu
Voc.puruṣādapuruṣādepuruṣādāni




существительное, м.р.

sg.du.pl.
Nom.puruṣādaḥpuruṣādaupuruṣādāḥ
Gen.puruṣādasyapuruṣādayoḥpuruṣādānām
Dat.puruṣādāyapuruṣādābhyāmpuruṣādebhyaḥ
Instr.puruṣādenapuruṣādābhyāmpuruṣādaiḥ
Acc.puruṣādampuruṣādaupuruṣādān
Abl.puruṣādātpuruṣādābhyāmpuruṣādebhyaḥ
Loc.puruṣādepuruṣādayoḥpuruṣādeṣu
Voc.puruṣādapuruṣādaupuruṣādāḥ



Monier-Williams Sanskrit-English Dictionary
---

  पुरुषाद [ puruṣāda ] [ puruṣāda ] m. f. n. id.

   [ puruṣāda ] m. a cannibal , a Rakshas ( [ -tva ] n. ) Lit. MBh. Lit. R. Lit. BhP.

   m. (pl.) N. of a race of cannibals in the east of Madhya-deśa Lit. Var.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,