Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुतीक्ष्ण

सुतीक्ष्ण /su-tīkṣṇa/
1. очень острый или едкий
2. m. nom. pr. мудрец

Adj., m./n./f.

m.sg.du.pl.
Nom.sutīkṣṇaḥsutīkṣṇausutīkṣṇāḥ
Gen.sutīkṣṇasyasutīkṣṇayoḥsutīkṣṇānām
Dat.sutīkṣṇāyasutīkṣṇābhyāmsutīkṣṇebhyaḥ
Instr.sutīkṣṇenasutīkṣṇābhyāmsutīkṣṇaiḥ
Acc.sutīkṣṇamsutīkṣṇausutīkṣṇān
Abl.sutīkṣṇātsutīkṣṇābhyāmsutīkṣṇebhyaḥ
Loc.sutīkṣṇesutīkṣṇayoḥsutīkṣṇeṣu
Voc.sutīkṣṇasutīkṣṇausutīkṣṇāḥ


f.sg.du.pl.
Nom.sutīkṣṇāsutīkṣṇesutīkṣṇāḥ
Gen.sutīkṣṇāyāḥsutīkṣṇayoḥsutīkṣṇānām
Dat.sutīkṣṇāyaisutīkṣṇābhyāmsutīkṣṇābhyaḥ
Instr.sutīkṣṇayāsutīkṣṇābhyāmsutīkṣṇābhiḥ
Acc.sutīkṣṇāmsutīkṣṇesutīkṣṇāḥ
Abl.sutīkṣṇāyāḥsutīkṣṇābhyāmsutīkṣṇābhyaḥ
Loc.sutīkṣṇāyāmsutīkṣṇayoḥsutīkṣṇāsu
Voc.sutīkṣṇesutīkṣṇesutīkṣṇāḥ


n.sg.du.pl.
Nom.sutīkṣṇamsutīkṣṇesutīkṣṇāni
Gen.sutīkṣṇasyasutīkṣṇayoḥsutīkṣṇānām
Dat.sutīkṣṇāyasutīkṣṇābhyāmsutīkṣṇebhyaḥ
Instr.sutīkṣṇenasutīkṣṇābhyāmsutīkṣṇaiḥ
Acc.sutīkṣṇamsutīkṣṇesutīkṣṇāni
Abl.sutīkṣṇātsutīkṣṇābhyāmsutīkṣṇebhyaḥ
Loc.sutīkṣṇesutīkṣṇayoḥsutīkṣṇeṣu
Voc.sutīkṣṇasutīkṣṇesutīkṣṇāni




существительное, м.р.

sg.du.pl.
Nom.sutīkṣṇaḥsutīkṣṇausutīkṣṇāḥ
Gen.sutīkṣṇasyasutīkṣṇayoḥsutīkṣṇānām
Dat.sutīkṣṇāyasutīkṣṇābhyāmsutīkṣṇebhyaḥ
Instr.sutīkṣṇenasutīkṣṇābhyāmsutīkṣṇaiḥ
Acc.sutīkṣṇamsutīkṣṇausutīkṣṇān
Abl.sutīkṣṇātsutīkṣṇābhyāmsutīkṣṇebhyaḥ
Loc.sutīkṣṇesutīkṣṇayoḥsutīkṣṇeṣu
Voc.sutīkṣṇasutīkṣṇausutīkṣṇāḥ



Monier-Williams Sanskrit-English Dictionary

---

  सुतीक्ष्ण [ sutīkṣṇa ] [ su-tīkṣṇa ] m. f. n. very sharp or pungent , acutely painful ( [ am ] ind. " excessively " ) Lit. MBh. Lit. R.

   [ sutīkṣṇa ] m. Moringa Pterygosperma Lit. L.

   N. of a Muni (brother of Agastya) Lit. R. Lit. Bhaṭṭ.

   [ sutīkṣṇam ] ind. , see [ sutīkṣṇa ] , " excessively "

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,