Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रध्यान

प्रध्यान /pradhyāna/ n.
1) всасывание, впитывание
2) глубокое размышление, погружённость в мысли

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pradhyānampradhyānepradhyānāni
Gen.pradhyānasyapradhyānayoḥpradhyānānām
Dat.pradhyānāyapradhyānābhyāmpradhyānebhyaḥ
Instr.pradhyānenapradhyānābhyāmpradhyānaiḥ
Acc.pradhyānampradhyānepradhyānāni
Abl.pradhyānātpradhyānābhyāmpradhyānebhyaḥ
Loc.pradhyānepradhyānayoḥpradhyāneṣu
Voc.pradhyānapradhyānepradhyānāni



Monier-Williams Sanskrit-English Dictionary

---

  प्रध्यान [ pradhyāna ] [ pra-dhyāna ] n. meditating upon , reflection , thinking , deep thought , subtle speculation Lit. MBh. Lit. R. Lit. Suśr. Lit. Car.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,