Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ज्योतिष्मन्त्

ज्योतिष्मन्त् /jyotiṣmant/
1.
1) полный света
2) светящийся, сияющий
3) небес. ный
2. m. солнце

Adj., m./n./f.

m.sg.du.pl.
Nom.jyotiṣmānjyotiṣmantaujyotiṣmantaḥ
Gen.jyotiṣmataḥjyotiṣmatoḥjyotiṣmatām
Dat.jyotiṣmatejyotiṣmadbhyāmjyotiṣmadbhyaḥ
Instr.jyotiṣmatājyotiṣmadbhyāmjyotiṣmadbhiḥ
Acc.jyotiṣmantamjyotiṣmantaujyotiṣmataḥ
Abl.jyotiṣmataḥjyotiṣmadbhyāmjyotiṣmadbhyaḥ
Loc.jyotiṣmatijyotiṣmatoḥjyotiṣmatsu
Voc.jyotiṣmanjyotiṣmantaujyotiṣmantaḥ


f.sg.du.pl.
Nom.jyotiṣmatājyotiṣmatejyotiṣmatāḥ
Gen.jyotiṣmatāyāḥjyotiṣmatayoḥjyotiṣmatānām
Dat.jyotiṣmatāyaijyotiṣmatābhyāmjyotiṣmatābhyaḥ
Instr.jyotiṣmatayājyotiṣmatābhyāmjyotiṣmatābhiḥ
Acc.jyotiṣmatāmjyotiṣmatejyotiṣmatāḥ
Abl.jyotiṣmatāyāḥjyotiṣmatābhyāmjyotiṣmatābhyaḥ
Loc.jyotiṣmatāyāmjyotiṣmatayoḥjyotiṣmatāsu
Voc.jyotiṣmatejyotiṣmatejyotiṣmatāḥ


n.sg.du.pl.
Nom.jyotiṣmatjyotiṣmantī, jyotiṣmatījyotiṣmanti
Gen.jyotiṣmataḥjyotiṣmatoḥjyotiṣmatām
Dat.jyotiṣmatejyotiṣmadbhyāmjyotiṣmadbhyaḥ
Instr.jyotiṣmatājyotiṣmadbhyāmjyotiṣmadbhiḥ
Acc.jyotiṣmatjyotiṣmantī, jyotiṣmatījyotiṣmanti
Abl.jyotiṣmataḥjyotiṣmadbhyāmjyotiṣmadbhyaḥ
Loc.jyotiṣmatijyotiṣmatoḥjyotiṣmatsu
Voc.jyotiṣmatjyotiṣmantī, jyotiṣmatījyotiṣmanti




существительное, м.р.

sg.du.pl.
Nom.jyotiṣmānjyotiṣmantaujyotiṣmantaḥ
Gen.jyotiṣmataḥjyotiṣmatoḥjyotiṣmatām
Dat.jyotiṣmatejyotiṣmadbhyāmjyotiṣmadbhyaḥ
Instr.jyotiṣmatājyotiṣmadbhyāmjyotiṣmadbhiḥ
Acc.jyotiṣmantamjyotiṣmantaujyotiṣmataḥ
Abl.jyotiṣmataḥjyotiṣmadbhyāmjyotiṣmadbhyaḥ
Loc.jyotiṣmatijyotiṣmatoḥjyotiṣmatsu
Voc.jyotiṣmanjyotiṣmantaujyotiṣmantaḥ



Monier-Williams Sanskrit-English Dictionary

  ज्योतिष्मत् [ jyotiṣmat ] [ jyótiṣ-mat ] m. f. n. ( [ jyót ] ) luminous , brilliant , shining , belonging to the world of light , celestial Lit. RV. Lit. AV. ( [ °tītriṣṭubh ] , " the heavenly Trishṭubh " of 3 x 12 and l x 8 syllablesLit. RPrāt.) ( 427,2 )

   spiritual , pure Lit. Yogas. i , 36

   [ jyotiṣmat m. the sun Lit. Daś. viii , 114

   = [ °ṣī-mat ] q.v.

   the 3rd foot of Brahmā Lit. ChUp. iv , 7 , 3 f.

   N. of a son (of Manu Svāyambhuva Lit. Hariv. 415 ; of Manu Sāvarṇa , 467 ; of Priya-vrata ( king of Kuśa-dvīpa ) Lit. VP.)

   of a mountain Lit. BhP. v , 20 , 4

   [ jyotiṣmatī f. ( [ tī ] ) " star-illumined " , night Lit. L.

   a kind of sacrificial brick Lit. VS. Lit. TS. i

   a kind of Trishṭubh

   = [ °ṣkā ] Lit. Suśr. Lit. VarBṛS.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,