Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गुरुशुश्रूषा

गुरुशुश्रूषा /guru-śuśrūṣā/ повинующийся учителю

Adj., m./n./f.

m.sg.du.pl.
Nom.guruśuśrūṣuḥguruśuśrūṣūguruśuśrūṣavaḥ
Gen.guruśuśrūṣoḥguruśuśrūṣvoḥguruśuśrūṣūṇām
Dat.guruśuśrūṣaveguruśuśrūṣubhyāmguruśuśrūṣubhyaḥ
Instr.guruśuśrūṣuṇāguruśuśrūṣubhyāmguruśuśrūṣubhiḥ
Acc.guruśuśrūṣumguruśuśrūṣūguruśuśrūṣūn
Abl.guruśuśrūṣoḥguruśuśrūṣubhyāmguruśuśrūṣubhyaḥ
Loc.guruśuśrūṣauguruśuśrūṣvoḥguruśuśrūṣuṣu
Voc.guruśuśrūṣoguruśuśrūṣūguruśuśrūṣavaḥ


f.sg.du.pl.
Nom.guruśuśrūṣu_āguruśuśrūṣu_eguruśuśrūṣu_āḥ
Gen.guruśuśrūṣu_āyāḥguruśuśrūṣu_ayoḥguruśuśrūṣu_ānām
Dat.guruśuśrūṣu_āyaiguruśuśrūṣu_ābhyāmguruśuśrūṣu_ābhyaḥ
Instr.guruśuśrūṣu_ayāguruśuśrūṣu_ābhyāmguruśuśrūṣu_ābhiḥ
Acc.guruśuśrūṣu_āmguruśuśrūṣu_eguruśuśrūṣu_āḥ
Abl.guruśuśrūṣu_āyāḥguruśuśrūṣu_ābhyāmguruśuśrūṣu_ābhyaḥ
Loc.guruśuśrūṣu_āyāmguruśuśrūṣu_ayoḥguruśuśrūṣu_āsu
Voc.guruśuśrūṣu_eguruśuśrūṣu_eguruśuśrūṣu_āḥ


n.sg.du.pl.
Nom.guruśuśrūṣuguruśuśrūṣuṇīguruśuśrūṣūṇi
Gen.guruśuśrūṣuṇaḥguruśuśrūṣuṇoḥguruśuśrūṣūṇām
Dat.guruśuśrūṣuṇeguruśuśrūṣubhyāmguruśuśrūṣubhyaḥ
Instr.guruśuśrūṣuṇāguruśuśrūṣubhyāmguruśuśrūṣubhiḥ
Acc.guruśuśrūṣuguruśuśrūṣuṇīguruśuśrūṣūṇi
Abl.guruśuśrūṣuṇaḥguruśuśrūṣubhyāmguruśuśrūṣubhyaḥ
Loc.guruśuśrūṣuṇiguruśuśrūṣuṇoḥguruśuśrūṣuṣu
Voc.guruśuśrūṣuguruśuśrūṣuṇīguruśuśrūṣūṇi





Monier-Williams Sanskrit-English Dictionary

  गुरुशुश्रूषु [ guruśuśrūṣu ] [ gurú-śuśrūṣu ] m. f. n. obedient to one's Guru Lit. Pāṇ. 3-1 , 26 Vārtt. 14 Lit. Pat.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,