Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विधन

विधन /vidhana/ неимущий, бедный

Adj., m./n./f.

m.sg.du.pl.
Nom.vidhanaḥvidhanauvidhanāḥ
Gen.vidhanasyavidhanayoḥvidhanānām
Dat.vidhanāyavidhanābhyāmvidhanebhyaḥ
Instr.vidhanenavidhanābhyāmvidhanaiḥ
Acc.vidhanamvidhanauvidhanān
Abl.vidhanātvidhanābhyāmvidhanebhyaḥ
Loc.vidhanevidhanayoḥvidhaneṣu
Voc.vidhanavidhanauvidhanāḥ


f.sg.du.pl.
Nom.vidhanāvidhanevidhanāḥ
Gen.vidhanāyāḥvidhanayoḥvidhanānām
Dat.vidhanāyaividhanābhyāmvidhanābhyaḥ
Instr.vidhanayāvidhanābhyāmvidhanābhiḥ
Acc.vidhanāmvidhanevidhanāḥ
Abl.vidhanāyāḥvidhanābhyāmvidhanābhyaḥ
Loc.vidhanāyāmvidhanayoḥvidhanāsu
Voc.vidhanevidhanevidhanāḥ


n.sg.du.pl.
Nom.vidhanamvidhanevidhanāni
Gen.vidhanasyavidhanayoḥvidhanānām
Dat.vidhanāyavidhanābhyāmvidhanebhyaḥ
Instr.vidhanenavidhanābhyāmvidhanaiḥ
Acc.vidhanamvidhanevidhanāni
Abl.vidhanātvidhanābhyāmvidhanebhyaḥ
Loc.vidhanevidhanayoḥvidhaneṣu
Voc.vidhanavidhanevidhanāni





Monier-Williams Sanskrit-English Dictionary
---

  विधन [ vidhana ] [ ví -dhana ] m. f. n. devoid of wealth , poor Lit. VarBṛS.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,