Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राप्य

प्राप्य /prāpya/ pn. от प्राप्

Adj., m./n./f.

m.sg.du.pl.
Nom.prāpyaḥprāpyauprāpyāḥ
Gen.prāpyasyaprāpyayoḥprāpyāṇām
Dat.prāpyāyaprāpyābhyāmprāpyebhyaḥ
Instr.prāpyeṇaprāpyābhyāmprāpyaiḥ
Acc.prāpyamprāpyauprāpyān
Abl.prāpyātprāpyābhyāmprāpyebhyaḥ
Loc.prāpyeprāpyayoḥprāpyeṣu
Voc.prāpyaprāpyauprāpyāḥ


f.sg.du.pl.
Nom.prāpyāprāpyeprāpyāḥ
Gen.prāpyāyāḥprāpyayoḥprāpyāṇām
Dat.prāpyāyaiprāpyābhyāmprāpyābhyaḥ
Instr.prāpyayāprāpyābhyāmprāpyābhiḥ
Acc.prāpyāmprāpyeprāpyāḥ
Abl.prāpyāyāḥprāpyābhyāmprāpyābhyaḥ
Loc.prāpyāyāmprāpyayoḥprāpyāsu
Voc.prāpyeprāpyeprāpyāḥ


n.sg.du.pl.
Nom.prāpyamprāpyeprāpyāṇi
Gen.prāpyasyaprāpyayoḥprāpyāṇām
Dat.prāpyāyaprāpyābhyāmprāpyebhyaḥ
Instr.prāpyeṇaprāpyābhyāmprāpyaiḥ
Acc.prāpyamprāpyeprāpyāṇi
Abl.prāpyātprāpyābhyāmprāpyebhyaḥ
Loc.prāpyeprāpyayoḥprāpyeṣu
Voc.prāpyaprāpyeprāpyāṇi





Monier-Williams Sanskrit-English Dictionary
---

 प्राप्य [ prāpya ] [ prāpya ] m. f. n. to be reached , attainable , acquirable , procurable Lit. MBh. Lit. Kāv.

  fit , proper , suitable Lit. MBh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,