Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भानव

भानव /bhānava/ солнечный

Adj., m./n./f.

m.sg.du.pl.
Nom.bhānavaḥbhānavaubhānavāḥ
Gen.bhānavasyabhānavayoḥbhānavānām
Dat.bhānavāyabhānavābhyāmbhānavebhyaḥ
Instr.bhānavenabhānavābhyāmbhānavaiḥ
Acc.bhānavambhānavaubhānavān
Abl.bhānavātbhānavābhyāmbhānavebhyaḥ
Loc.bhānavebhānavayoḥbhānaveṣu
Voc.bhānavabhānavaubhānavāḥ


f.sg.du.pl.
Nom.bhānavābhānavebhānavāḥ
Gen.bhānavāyāḥbhānavayoḥbhānavānām
Dat.bhānavāyaibhānavābhyāmbhānavābhyaḥ
Instr.bhānavayābhānavābhyāmbhānavābhiḥ
Acc.bhānavāmbhānavebhānavāḥ
Abl.bhānavāyāḥbhānavābhyāmbhānavābhyaḥ
Loc.bhānavāyāmbhānavayoḥbhānavāsu
Voc.bhānavebhānavebhānavāḥ


n.sg.du.pl.
Nom.bhānavambhānavebhānavāni
Gen.bhānavasyabhānavayoḥbhānavānām
Dat.bhānavāyabhānavābhyāmbhānavebhyaḥ
Instr.bhānavenabhānavābhyāmbhānavaiḥ
Acc.bhānavambhānavebhānavāni
Abl.bhānavātbhānavābhyāmbhānavebhyaḥ
Loc.bhānavebhānavayoḥbhānaveṣu
Voc.bhānavabhānavebhānavāni





Monier-Williams Sanskrit-English Dictionary

---

 भानव [ bhānava ] [ bhānava ] m. f. n. peculiar to the sun Lit. L.

  [ bhānavī ] f. a kind of pace Lit. Saṃgīt.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,