Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सिध्र

सिध्र /sidhra/
1) см. सिध्म I ;
2) успешный

Adj., m./n./f.

m.sg.du.pl.
Nom.sidhraḥsidhrausidhrāḥ
Gen.sidhrasyasidhrayoḥsidhrāṇām
Dat.sidhrāyasidhrābhyāmsidhrebhyaḥ
Instr.sidhreṇasidhrābhyāmsidhraiḥ
Acc.sidhramsidhrausidhrān
Abl.sidhrātsidhrābhyāmsidhrebhyaḥ
Loc.sidhresidhrayoḥsidhreṣu
Voc.sidhrasidhrausidhrāḥ


f.sg.du.pl.
Nom.sidhrāsidhresidhrāḥ
Gen.sidhrāyāḥsidhrayoḥsidhrāṇām
Dat.sidhrāyaisidhrābhyāmsidhrābhyaḥ
Instr.sidhrayāsidhrābhyāmsidhrābhiḥ
Acc.sidhrāmsidhresidhrāḥ
Abl.sidhrāyāḥsidhrābhyāmsidhrābhyaḥ
Loc.sidhrāyāmsidhrayoḥsidhrāsu
Voc.sidhresidhresidhrāḥ


n.sg.du.pl.
Nom.sidhramsidhresidhrāṇi
Gen.sidhrasyasidhrayoḥsidhrāṇām
Dat.sidhrāyasidhrābhyāmsidhrebhyaḥ
Instr.sidhreṇasidhrābhyāmsidhraiḥ
Acc.sidhramsidhresidhrāṇi
Abl.sidhrātsidhrābhyāmsidhrebhyaḥ
Loc.sidhresidhrayoḥsidhreṣu
Voc.sidhrasidhresidhrāṇi





Monier-Williams Sanskrit-English Dictionary
---

 सिध्र [ sidhra ] [ sidhrá ] m. f. n. = [ sidhmá ] 1 Lit. RV.

  successful , efficacious Lit. ib.

  perfect , good Lit. Uṇ. ii , 13 Sch.

  [ sidhra ] m. a kind of tree Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,