Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अचित्

अचित् /acit/
1. глупый
2. f. глупость

Adj., m./n./f.

m.sg.du.pl.
Nom.acitacitauacitaḥ
Gen.acitaḥacitoḥacitām
Dat.aciteacidbhyāmacidbhyaḥ
Instr.acitāacidbhyāmacidbhiḥ
Acc.acitamacitauacitaḥ
Abl.acitaḥacidbhyāmacidbhyaḥ
Loc.acitiacitoḥacitsu
Voc.acitacitauacitaḥ


f.sg.du.pl.
Nom.acitāaciteacitāḥ
Gen.acitāyāḥacitayoḥacitānām
Dat.acitāyaiacitābhyāmacitābhyaḥ
Instr.acitayāacitābhyāmacitābhiḥ
Acc.acitāmaciteacitāḥ
Abl.acitāyāḥacitābhyāmacitābhyaḥ
Loc.acitāyāmacitayoḥacitāsu
Voc.aciteaciteacitāḥ


n.sg.du.pl.
Nom.acitacitīacinti
Gen.acitaḥacitoḥacitām
Dat.aciteacidbhyāmacidbhyaḥ
Instr.acitāacidbhyāmacidbhiḥ
Acc.acitacitīacinti
Abl.acitaḥacidbhyāmacidbhyaḥ
Loc.acitiacitoḥacitsu
Voc.acitacitīacinti




sg.du.pl.
Nom.acitacitauacitaḥ
Gen.acitaḥacitoḥacitām
Dat.aciteacidbhyāmacidbhyaḥ
Instr.acitāacidbhyāmacidbhiḥ
Acc.acitamacitauacitaḥ
Abl.acitaḥacidbhyāmacidbhyaḥ
Loc.acitiacitoḥacitsu
Voc.acitacitauacitaḥ



Monier-Williams Sanskrit-English Dictionary

अचित् [ acit ] [ a-cí t ] m. f. n. without understanding Lit. RV.

irreligious , bad Lit. RV.

the Lit. NBD. suggests to take [ a-cí t as a f. " not-knowledge " Lit. Sāy. sometimes explains by √ [ ci ] , " neglecting the Agnicayana , irreligious" )

[ acit f. not-spirit , matter Lit. Sarvad.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,