Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महाभिजन

महाभिजन /mahābhijana/ (/mahā + abhija-na/) m. высокое происхождение, благородство

существительное, м.р.

sg.du.pl.
Nom.mahābhijanaḥmahābhijanaumahābhijanāḥ
Gen.mahābhijanasyamahābhijanayoḥmahābhijanānām
Dat.mahābhijanāyamahābhijanābhyāmmahābhijanebhyaḥ
Instr.mahābhijanenamahābhijanābhyāmmahābhijanaiḥ
Acc.mahābhijanammahābhijanaumahābhijanān
Abl.mahābhijanātmahābhijanābhyāmmahābhijanebhyaḥ
Loc.mahābhijanemahābhijanayoḥmahābhijaneṣu
Voc.mahābhijanamahābhijanaumahābhijanāḥ



Monier-Williams Sanskrit-English Dictionary

---

  महाभिजन [ mahābhijana ] [ mahābhijana ] m. ( [ °hābh° ] ) a high or noble descent

   [ mahābhijana ] m. f. n. nobly born Lit. A.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,