Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विधिविपर्यय

विधिविपर्यय /vidhi-viparyaya/ m. превратность судьбы, невезение

существительное, м.р.

sg.du.pl.
Nom.vidhiviparyayaḥvidhiviparyayauvidhiviparyayāḥ
Gen.vidhiviparyayasyavidhiviparyayayoḥvidhiviparyayāṇām
Dat.vidhiviparyayāyavidhiviparyayābhyāmvidhiviparyayebhyaḥ
Instr.vidhiviparyayeṇavidhiviparyayābhyāmvidhiviparyayaiḥ
Acc.vidhiviparyayamvidhiviparyayauvidhiviparyayān
Abl.vidhiviparyayātvidhiviparyayābhyāmvidhiviparyayebhyaḥ
Loc.vidhiviparyayevidhiviparyayayoḥvidhiviparyayeṣu
Voc.vidhiviparyayavidhiviparyayauvidhiviparyayāḥ



Monier-Williams Sanskrit-English Dictionary

---

  विधिविपर्यय [ vidhiviparyaya ] [ vidhi-viparyaya ] m. contrariety of fate , misfortune Lit. Vikr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,