Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अस्वस्थता

अस्वस्थता /asvasthatā/ f.
1) неблагополучие
2) недомогание, болезнь

sg.du.pl.
Nom.asvasthatāasvasthateasvasthatāḥ
Gen.asvasthatāyāḥasvasthatayoḥasvasthatānām
Dat.asvasthatāyaiasvasthatābhyāmasvasthatābhyaḥ
Instr.asvasthatayāasvasthatābhyāmasvasthatābhiḥ
Acc.asvasthatāmasvasthateasvasthatāḥ
Abl.asvasthatāyāḥasvasthatābhyāmasvasthatābhyaḥ
Loc.asvasthatāyāmasvasthatayoḥasvasthatāsu
Voc.asvasthateasvasthateasvasthatāḥ



Monier-Williams Sanskrit-English Dictionary

   अस्वस्थता [ asvasthatā ] [ a-sva-stha--tā ] f. illness , Lit. Ratnāv. (Prākṛit (assatthadA) )







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,