Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सप्तजिह्व

सप्तजिह्व /sapta-jihva/
1. bah. семиязыкий
2. m.
1) огонь
2) nom. pr. бог огня

Adj., m./n./f.

m.sg.du.pl.
Nom.saptajihvaḥsaptajihvausaptajihvāḥ
Gen.saptajihvasyasaptajihvayoḥsaptajihvānām
Dat.saptajihvāyasaptajihvābhyāmsaptajihvebhyaḥ
Instr.saptajihvenasaptajihvābhyāmsaptajihvaiḥ
Acc.saptajihvamsaptajihvausaptajihvān
Abl.saptajihvātsaptajihvābhyāmsaptajihvebhyaḥ
Loc.saptajihvesaptajihvayoḥsaptajihveṣu
Voc.saptajihvasaptajihvausaptajihvāḥ


f.sg.du.pl.
Nom.saptajihvāsaptajihvesaptajihvāḥ
Gen.saptajihvāyāḥsaptajihvayoḥsaptajihvānām
Dat.saptajihvāyaisaptajihvābhyāmsaptajihvābhyaḥ
Instr.saptajihvayāsaptajihvābhyāmsaptajihvābhiḥ
Acc.saptajihvāmsaptajihvesaptajihvāḥ
Abl.saptajihvāyāḥsaptajihvābhyāmsaptajihvābhyaḥ
Loc.saptajihvāyāmsaptajihvayoḥsaptajihvāsu
Voc.saptajihvesaptajihvesaptajihvāḥ


n.sg.du.pl.
Nom.saptajihvamsaptajihvesaptajihvāni
Gen.saptajihvasyasaptajihvayoḥsaptajihvānām
Dat.saptajihvāyasaptajihvābhyāmsaptajihvebhyaḥ
Instr.saptajihvenasaptajihvābhyāmsaptajihvaiḥ
Acc.saptajihvamsaptajihvesaptajihvāni
Abl.saptajihvātsaptajihvābhyāmsaptajihvebhyaḥ
Loc.saptajihvesaptajihvayoḥsaptajihveṣu
Voc.saptajihvasaptajihvesaptajihvāni




существительное, м.р.

sg.du.pl.
Nom.saptajihvaḥsaptajihvausaptajihvāḥ
Gen.saptajihvasyasaptajihvayoḥsaptajihvānām
Dat.saptajihvāyasaptajihvābhyāmsaptajihvebhyaḥ
Instr.saptajihvenasaptajihvābhyāmsaptajihvaiḥ
Acc.saptajihvamsaptajihvausaptajihvān
Abl.saptajihvātsaptajihvābhyāmsaptajihvebhyaḥ
Loc.saptajihvesaptajihvayoḥsaptajihveṣu
Voc.saptajihvasaptajihvausaptajihvāḥ



Monier-Williams Sanskrit-English Dictionary

---

  सप्तजिह्व [ saptajihva ] [ sapta-jihva ] m. f. n. 7-tongued Lit. MBh.

   [ saptajihva ] m. N. of Agni or fire (the 7 tongues of fire have all names e.g. [ kālī ] , [ karālī mano-javā ] , [ su-lohitā ] , [ su-dhūmra-varṇā ] , [ ugrā ] or [ sphuliṅginī ] , [ pradīptā ] , and these names vary accord. to the partic. rite in which fire is used see [ hiraṇya ] , [ su-varṇā ] , [ su-prabhā ] ) Lit. VarBṛS. Lit. BhP. Lit. Śiś. Sch.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,