Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नैदाघ

नैदाघ /naidāgha/
1. относящийся к жаркому сезону; летний
2. m. лето, жаркое время года

Adj., m./n./f.

m.sg.du.pl.
Nom.naidāghaḥnaidāghaunaidāghāḥ
Gen.naidāghasyanaidāghayoḥnaidāghānām
Dat.naidāghāyanaidāghābhyāmnaidāghebhyaḥ
Instr.naidāghenanaidāghābhyāmnaidāghaiḥ
Acc.naidāghamnaidāghaunaidāghān
Abl.naidāghātnaidāghābhyāmnaidāghebhyaḥ
Loc.naidāghenaidāghayoḥnaidāgheṣu
Voc.naidāghanaidāghaunaidāghāḥ


f.sg.du.pl.
Nom.naidāghīnaidāghyaunaidāghyaḥ
Gen.naidāghyāḥnaidāghyoḥnaidāghīnām
Dat.naidāghyainaidāghībhyāmnaidāghībhyaḥ
Instr.naidāghyānaidāghībhyāmnaidāghībhiḥ
Acc.naidāghīmnaidāghyaunaidāghīḥ
Abl.naidāghyāḥnaidāghībhyāmnaidāghībhyaḥ
Loc.naidāghyāmnaidāghyoḥnaidāghīṣu
Voc.naidāghinaidāghyaunaidāghyaḥ


n.sg.du.pl.
Nom.naidāghamnaidāghenaidāghāni
Gen.naidāghasyanaidāghayoḥnaidāghānām
Dat.naidāghāyanaidāghābhyāmnaidāghebhyaḥ
Instr.naidāghenanaidāghābhyāmnaidāghaiḥ
Acc.naidāghamnaidāghenaidāghāni
Abl.naidāghātnaidāghābhyāmnaidāghebhyaḥ
Loc.naidāghenaidāghayoḥnaidāgheṣu
Voc.naidāghanaidāghenaidāghāni




существительное, м.р.

sg.du.pl.
Nom.naidāghaḥnaidāghaunaidāghāḥ
Gen.naidāghasyanaidāghayoḥnaidāghānām
Dat.naidāghāyanaidāghābhyāmnaidāghebhyaḥ
Instr.naidāghenanaidāghābhyāmnaidāghaiḥ
Acc.naidāghamnaidāghaunaidāghān
Abl.naidāghātnaidāghābhyāmnaidāghebhyaḥ
Loc.naidāghenaidāghayoḥnaidāgheṣu
Voc.naidāghanaidāghaunaidāghāḥ



Monier-Williams Sanskrit-English Dictionary

---

  नैदाघ [ naidāgha ] [ naí -dāgha ] m. f. n. ( [ naí - ] ) relating to the hot season , summer-like , scorching Lit. Megh. ( also [ °ghika ] Lit. BhP. , and [ °ghīya ] Lit. TāṇḍBr.)

   [ naidāgha ] m. the hot season Lit. AV. Lit. TBr. Lit. ŚBr. ( [ °ghá ] )

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,